पृष्ठम्:मथुराविजयम्.djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः सर्गः ।
अघिसङ्गरमस्य च प्रभावाद् भविता ते न कदापि सत्वसादः ।
असितोमरचक्रचापमुख्यैर्द्विषद स्त्रैर्वपुषो न चाभिषङ्गः ॥
अमुमास्रकरालरश्मिपाली रचिताली कतटिच्छटाविलासम् ।
धुवतस्तव चेष्टितुं पुरस्तान्न कृतान्तोऽपि भवत्यलं किमन्यैः ॥
अमुनाशु विशस्य दक्षिणस्यां मधुरायां पुरि कंसवन्नृशंसम् ।
यवनाधिपतिं बलोत्तरस्त्वं विदधीथाः स्फुटमच्युतावतारम् ॥
अनिदंप्रथमो हि धार्यतेऽसौ भवतान्यैर्मनसाप्युधारणीयः ।
भुवनत्रयरक्षणैकदीक्षाविधिशंसी कटकः (पदा? करा ) म्बुजेन ||
चलवेणिभिरुल्बणारुणाक्षैर्विपुलश्मश्रुभिरात्तसिंहनादैः ।
विकटभ्रुकुटीकरालैफास्त्वरमाणस्तृणगात् (?) तुलुष्कशीर्षैः ||
ग्रसतु प्रथनाह्वये दिनादौ प्रथमानो भवतः प्रतापसूर्यः ।
मधुपानमदप्रदोषरूढं यवनीनां स्मितचन्द्रिकाविकासम् ||
अविनीतिदवानलानुबन्धादधिकोन्मीलदधर्मधर्मजातम् ।
निहताहितलोहिताम्बुवर्षैर्नृप ! निर्वापय तापमुर्वरायाः ॥
परिपन्थिकबन्धकन्धरान्तःस्रुतरक्तासवपूरपारणाभिः ।
कटपूतनभूतयातुधानानभितस्तर्पयतात् तबैष खड्गः ॥
दुरितकपरं तुलुकनाथं द्रुतमुत्खाय जगत्तूयैकशल्यम् ।
प्रतिरोपय रामसेतुमध्ये विजयस्तम्भशतानि बाहुशालिन् ! ॥
त्वयि नाथ ! नियन्तृतां प्रपन्ने घृतवेगा स्थिरसेतुबन्धनेन ।
प्रथयत्वनुकूलयानलीलामचिरेणैव कवेरजाकरेणुः ॥ *
[इति श्रीगङ्गादेव्या विरचिते मधुराविजय-
नाम्नि वीरकम्परायचरिते
अष्टमः सर्गः [*]

  • इतः परं दश पत्राणि तालपत्रादर्शाद् विभ्रष्टानि ।

४३