पृष्ठम्:मथुराविजयम्.djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति

४४
मधुराविजयम् ।

  • .........फलकेन केचित् प्रत्यर्थिनां वञ्चितबाणवर्षाः ।

अलक्ष्यपातं युगपत् कृपाणैः कृत्ताखिलाङ्घ्रींस्तुरगा....म् ॥
आसञ्जिताः कङ्कमुखैर्विमुच्य .. भुवनेषु पङ्क्तिः ।
आराच्चरन्त्या विरराज मृत्योरुत्तम्भिता तोरणमालिकेव ॥
कृत्ताः शशाङ्कार्धमुखैः पृषत्कैर्धनुष्मतां हास्तिक हस्तकाण्डाः ।
रक्तह्रदेषु न्यपतन् भुजङ्गाः पारीक्षितस्येव मखानलेषु ॥
मुक्ताफलैर्वीरकृपाणलेखाविभिन्नगन्धद्विपकुम्भमुक्तैः ।
रक्तारुणैस्तत्क्षणघट्टनोत्थस्फुलिङ्गसङ्घातमतिर्वितेने ॥
यावत् कृपाणेन विपाट्य कुम्भं निवर्तते सत्वरमश्ववारः ।
तावद् गृहीत्वास्य तुरङ्गमङ्घ्र्योरास्फालयामास गजस्तमुर्व्याम् ||
निशाचराः केचन कुञ्जराणां कुस्भस्थलान्निस्सृतमास्रपूरम् ।
निष्ठ्यूतमुक्तामणयः सहर्षं चुचूषुरुत्पुष्करनालदण्डैः ॥
जिघत्सयान्तः पतगैः प्रविष्टे: प्रस्पन्दमानं कुणपं द्विपस्य ।
समीपमासाद्य सजीवबुद्ध्या व्यसुं सतृष्णोऽपि जहौ सृगालः ॥
चक्रैनिकृत्तानि शिरांसि यावदाघोरणानां न पतन्त्यधस्तात् ।
अक्लिष्टशोभान्यवतंसहेतोस्तावत् प्रतीष्टानि निशाचरीभिः ॥
करेण कश्चित् पदयोगृहीत्वा क्षिप्तं दवीयो वियति द्विपेन्द्रः ।
पतम्तमाच्छिन्नकृपाणयष्टिः प्रत्यैच्छदुच्चैर्दशनद्वयेन ॥
क्षिप्तो गजेनोर्ध्वम सिद्वितीयः स्कन्धे निपत्यास्य पुरस्तरस्वी ।
निपात्य चाधोरणमभ्यमित्रं गजाधिरोहः स्वयमेव जज्ञे ||
द्विषा सरोषेण पृषत्कवर्षैर्निषूदितः कोऽप्यमरत्वमेत्य ।
चकार तस्योपरि पुष्पवर्षं सहर्षमुद्धोषितचाटुवादः ॥

  • इतः पूर्वे शताधिक श्लोकविच्छेदसंभावनया सर्गसङ्ख्या न निश्चेतुं शक्या ।