पृष्ठम्:मथुराविजयम्.djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

मधुराविजयम् ।
कुम्तेन कश्चिद् द्विषता विभिन्नस्तथैव संश्लेषममुष्य यातः ।
भिन्दन्नुरस्तेन चमत्कृतोऽभूद् गुणेषु को मत्सरमादधाति ॥
चिराय कौचित् कलहायमानावन्योन्यकौक्षयककृतशीर्षौ ।
विमुक्तदेहौ तदनुक्षणेन ससौहृदौ दिव्यपुरीमयाताम् ||
सङ्ग्रामवन्याममितश्चरन्तो दर्पोद्धताः केचन राजसिंहाः ।
प्रत्यर्थिनां पार्थिवकुञ्जराणां शिरांस्यभिन्दन्नखरैः[खराग्रैः* ॥]
.....................................।
..स्तस्य विरोधियोधान् दृष्ट्वा जहासेव पलायमानान् ॥
एकप्रहारेण सकङ्कटानामाधोरणानां करिणां च देहैः ।
द्विधा विभिन्नैरमितो दिवेक्तुमीषत्करास्तस्य विमर्दमार्गाः ॥
कुम्भेषु भिन्दन् नृपतिर्द्विपेन्द्रान् मुक्ताफलैः शर्करिलान्तराभिः ।
प्रावर्तद् रक्ततरङ्गिणीभिः परश्शताः संयति ताम्रपर्णीः ॥
तेन द्विपास्तोमरिणा विभिन्नाः कुंभस्थलैरुज्झितमौक्तिकौघैः ।
क्रौञ्चस्य जह्रूर्गुहशक्तिघातप्रकीर्णहंसप्रकरस्य शोभाम् ॥
रंहस्विनः स्वाभिमुखान् क्षितीन्द्रो मृगान् नखाग्रेण यथा तरक्षुः ।
प्रसह्य वक्षस्सु युधि प्रवीरान् क्षुण्णानकार्षीच्छुरिकामुखेन ||
शूरस्तथा प्राहृत मुद्गरेण शिरस्त्रवन्ति द्विषतां शिरांसि ।
यथा विनिर्यन्नयनानि तानि मङ्क्षु न्यमाङ्क्षुः स्वशरीर एव ||
[तस्मि *]न्निति व्यापृतहेतिजाते परापतन्त्यः परिपन्थिसेनाः ।
कल्पक्षयोदर्चिषि हव्यवाहे महाम्बुघेराप इवाशु ने [शु: *] ॥
न जामदग्न्येन न राघवेण तथा न भीमेन न चार्जुनेन ।
आपादितस्तेन यथा समीके हर्षो महर्षेः कलहप्रियस्य ||

  • इतः परं पत्रद्वयं निर्लेखं दृश्यते ।