पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ मनुस्मृतिः। [ अध्यायः ७ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ १९७ ॥ तदानीं च उपेत्यादि ॥ उपजापार्हान् रिपुवंश्यान् राज्यार्थिनः क्षुब्धानमात्या- दींश्च भेदयेत् । उपजापेनात्मीयकृतां च तेषां चेष्टां जानीयात् । शुभग्रहदशादिना शुभफलयुक्ते दैवेऽवगते निर्भयो जयेप्सुयुध्येत ॥ १९७ ॥ साम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन युद्धेन कदाचन ॥ १९८ ॥ साम्नेत्यादि ॥ प्रीत्यादरदर्शनहितकथनाद्यात्मकेन साम्ना हस्त्यश्वरथहिरण्यादीनां च दानेन तत्प्रकृतीनां तदनुयायिनां च राज्यार्थिनां भेदेन । एतैः समस्तैर्व्यस्तैर्वा यथासामर्थ्य मरीन्जेतुं यत्नं कुर्यान्न पुनः कदाचिद्युद्धेन ॥ १९८ ॥ अनित्यो विजयो यसादृश्यते युध्यमानयोः । पराजयश्च संग्रामे तमायुद्धं विवर्जयेत् ॥ १९९ ॥ अनित्य इति ॥ यस्माद्युध्यमानयोर्बहुलबलत्वाद्यल्पबलत्वाद्यनपेक्षमेवानियमेन जयपराजयौ दृश्येते तस्मात्सत्युपायान्तरे युद्धं परिहरेत् ॥ १९९ ॥ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे । तथा युध्येत संपन्नो विजयेत रिपून्यथा ॥ २० ॥ त्रयाणामित्यादि ॥ पूर्वोक्तानां त्रयाणामपि सामादीनामुपायानामसाधकत्वे सति जयपराजयसंदेहेऽपि तथा प्रयत्नवान्सम्यग्युध्येत । तथा शत्रून्जयेत् । यतो जयेऽर्थलाभोऽभिमुखमरणे च स्वर्गप्राप्तिः । निःसंदिग्धे तु पराजये युद्धादपसरणं साधीयः । यथा वक्ष्यति 'आत्मा तु सर्वदा रक्ष्यः' इति मेधातिथिगोवि- न्दराजौ ॥ २० ॥ जित्वा संपूजयेद्देवान्ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥२०१॥ जित्वेति ॥ परराष्ट्र जित्वा तत्र ये देवास्तान्धर्मप्रधानांश्च ब्राह्मणान्भूमिसुवर्णा- दिदानसंमानादिभिः पूजयेत् । जितद्रव्यैकदेशदानादिनैव चेदं पूजनम् । तदाह याज्ञवल्क्यः—'नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विग्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा' । तथा देवब्राह्मणा) मयैतद्दत्तमिति तद्देशवासिनां परिहा- रान्दद्यात् । तथा स्वामिभक्त्या यैरस्माकमपकृतं तेषां मया क्षान्तमिदानीं निर्भयाः सन्तः सुखं स्वव्यापारमनुतिष्ठन्त्वित्यभयानि ख्यापयेत् ॥ २० ॥ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ २०२ ॥ सर्वेषामिति ॥ येषां शत्रुनृपामात्यानां सर्वेपामेव संक्षेपतोऽभिप्रायं ज्ञात्वा