पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २९५ 'बाल आषोडशावपापोगण्डश्चापि शब्दितः । स धनस्वामी यदि जडः पोगण्डन न भवति तदीयदर्शनविषये च तद्धनं भुज्यते तदा स्वामिनो व्यवहारेण नष्टं ततो भोक्तुरेव तद्धनं भवति ॥ १४८ ॥ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः। राजखं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ १४९ ॥ आधिरिति । बन्धः, प्रामादिमर्यादा, बालधनं, निक्षेपः 'वासनस्थमनाख्याय समुद्रं यन्निधीयते' इति नारदोक्त उपनिधिलक्षणः, दास्यादिस्त्रियः, राजश्रो- नियधनानि, उक्तेन दशवर्षभोगेन न स्वामिनो नश्यन्ति न भोक्तः स्वत्वं भजन्ते यः स्वामिनाननुज्ञातमाधि भुङ्क्तेऽविचक्षणः। तेनावृद्धिोक्तव्या तस्य भोगस्य निष्कृतिः॥ १५० ॥ यः स्वामिनेति ॥ यो वृद्ध्या दत्तं बन्धं स्वाम्यनुज्ञाव्यतिरेकेण मूों निवेन भुङ्क्ते तेन तस्य भोगस्य संशुद्ध्यर्थमर्धवृद्धिोक्तव्या । बलभोगेन तु भोक्तव्ये बला- दधिभुनाने सति सर्ववृद्धित्याग एवोक्तः ॥ १५० ।। कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदाहृता । धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ १५१ ॥ कुसीदेति ॥ वृद्ध्या धनप्रयोगः कुसीदं तत्र या वृद्धिः सकृद्गृहीता सा द्वैगुण्यं नातिकामति मूलवृद्धिर्द्विगुणैव भवति । प्रतिदिनप्रतिमासादिग्राह्येति तात्प- यम् । धान्ये पुनर्वृझ्यादिप्रयुक्ते, सदे वृक्षफले, लूयत इति लव ऊर्णालोम तस्मिन्, वाहनीये च बलीवर्दादौ प्रयुक्ते चिरेणापि कालेन मूलधान्यादिना लह पञ्चगुणतां नातिक्रामेदिनि ॥ १५१ ॥ कृतानुसारादधिका व्यतिरिक्ता न सिद्ध्यति । कुसीदपयमाहुस्तं पञ्चकं शतमर्हति ॥ १५२ ॥ कृतानुसारादिति ॥ कृता या वृद्धिर्दिकं त्रिकमिति शास्त्रेण वर्णक्रमेणोक्ता तस्याः शास्त्रानुसारादधिका व्यतिरिक्ता कृता । अतोऽन्या वृद्धिरकृतेत्यर्थः । किंतु कृतापि वृद्धिवर्णक्रमेण द्विकनिकशतादिरूपैर्या मासे ग्राह्या । तथाच विष्णुः- 'वृद्धिं दधुरकृता अपि वत्सरातिक्रमे यथाभिहिता वर्णक्रमण' द्विकत्रिकादिनेत्यर्थः । किं त्वकृतवृद्धावपि विशेषान्तरमाह । कुत्सितात्प्रसरत्ययं पन्था इति कुसीदपथः अयमधमों यच्छूद्रविषयोक्तं पञ्चकं शतं द्विजातेरपि गृह्णातीत्येवं कुत्सित- पन्थाः पूर्वोक्ताद्धय॑वृद्धिकरादपकृष्ट इत्येवं मन्वादय आहुः । इयं चाकृता वृद्धि- बोद्धव्या । तदाह कात्यायनः-'प्रीतिदत्तं न वर्धेत यावन्न प्रतियाचितम् । याच्यमानं न दत्तं चेद्वर्धते पञ्चकं शतम् ॥ १५२ ॥