पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ मनुस्मृतिः। [ अ अहार्थं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः। इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः॥१८९ ॥ अहार्यमिति ॥ ब्राह्मणसंबन्धि धनं न राज्ञा कदाचिद्राह्यमिति शा किंतूक्तलक्षणब्राह्मणाभावे ब्राह्मणमात्रेभ्योऽपि देयम् । क्षत्रिया पूर्वोक्तरिक्थहराभावे राजा गृह्णीयात् ॥ १८९ ॥ संस्थितस्यानपत्यस्यस गोत्रात्पुत्रमाहरेत् । तत्र यद्रिक्थजातं स्यात्तत्तस्मिन्प्रतिपादयेत् ॥ १ संस्थितस्येति ॥ अनपत्यस्य मृतस्य भार्या समानगोत्रात्पुंसो गुर्जा नियोगधर्मेण पुत्रमुत्पादयेत् । तस्मिन्मृतविषये यद्धनजातं भवेत्तत्तरि पैयेत् । 'देवराद्वा सपिण्डाद्वा' इत्युक्तत्वात् । सगोत्रान्नियोगप्राप्त्यरं रिक्थभागित्वार्थमिदम् ॥ १९० ॥ द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने तयोर्यद्यस्य पित्र्यं स्यात्तत्स गृहीत नेतरः॥१ द्वाविति ॥ 'यद्येकरिक्थिनौ स्याताम्' इत्यौरसक्षेत्रजयोरुक्तम्, इदं परि चविषयम् । यदोत्पन्नौरसभर्तुर्मूतत्वादालापत्यतया स्वामिधनं स्वीकृत्य सकाशात्पुत्रान्तरं जनयेत्तस्यापि च पौनर्भवस्य भर्तुर्मूतत्वाद्रिक्थहरान गृहीतवती, पश्चात्तौ द्वाभ्यां जातौ यदि विवदेयातां स्त्रीहस्तगतधने र्यस्य यजनकस्य धनं स तदेव गृह्णीयान्न त्वन्यपितृजोऽन्यजनकस्य । जनन्यां संस्थितायां तु समं सर्वे सहोदराः । भजेरन्मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ १ जनन्यामिति ॥ मातरि मृतायां सोदर्यभ्रातरो भगिन्यश्च सोदर्या । ऊढास्तु धनानुरूपं संमानं लभन्ते । तदाह बृहस स्यादपत्यानां दुहिता तदंशिनी । अपुत्रा चेत्समूढा तु लभते म ततश्चानूढानां पितृधन इवा मातृधनं भात्रा स्वादशाच्चतुर्थभागे यास्तासां स्युर्दुहितरस्तासामपि यथाहतः। मातामह्या धनात्किचित्प्रदेयं प्रीतिपूर्वकम् ॥ या इति ॥ तासां दुहितॄणां या अनूदा दुहितरस्ताभ्योऽपि मात तासां पूजा भवति तथा प्रीत्या किंचिहातव्यम् ॥ १९३ ॥ अध्यम्यध्यावाहनिकं दत्तं च श्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधने स्मृतम् ।। अध्यनीति ॥ अध्यग्नीति 'अव्ययं विभक्तिसमीप- इत्यादिसू व्ययीभावः । विवाहकाले अग्निसंनिधौ यत्पिन्नादिदत्तं तदध्यग्नि स्त्र कात्यायनः-'विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तद स्त्रीधनं परिकीर्तितम् ॥' यत्तु पितृगृहाद्भर्तुर्गृहं ,