पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५४ मनुस्मृतिः। [ अध्यायः ११ .. निवर्तेरन्निति ॥ तस्मात्पतितात्सपिण्डादीनां संभाषणमेकासनोपवेशनं च तस्मै ऋक्थप्रदानं सांवत्सरिकादो निमन्त्रणादिरूपो लोकव्यवहार एतानि निव- तेरन् ॥ १८४ ॥ ज्येष्ठता च निवतेत ज्येष्ठावाप्यं च यद्धनम् । ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥ १८५ ॥ ज्येष्टनेति ॥ ज्येष्टस्य यत्प्रत्युत्थानादिकं कार्य तत्तस्य न कार्य । ज्येष्टलभ्यं च तन्य विशन्युद्धारादिकं धनं न देयम् । यद्यपि ऋक्थप्रदानप्रतिषेधादेवाप्युद्धारप्रतिषेधः सिद्धस्तथापि यवीयसस्तस्मात्यर्थमनृद्यते तस्यैव ज्येष्ठस्य संबन्धि धनं सोद्धारांचं तदनुजो गुणाधिको लभते ॥ १८५ ॥ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् । तेनैव साधं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ १८६ ।। प्रायश्चित्त इति ॥ कृते पुनः पतितेन प्रायश्चित्ते सपिण्डसमानोदकास्तेनैव कृतप्रायश्चित्तेन सह पवित्रे जलाधारे स्नात्वा जलपूर्ण नवं घटं प्रक्षिपेयुः । इह नवघटग्रहणाहासीघटमित्यत्र कृतोपयोगिघटः प्रतीयते ॥ १८६ ॥ स त्वप्सु तं घटं प्राय प्रविश्य भवनं खकम् । सर्वाणि ज्ञातिकार्याणि यथापूर्व समाचरेत् ॥ १८७॥ स स्विति ॥ स कृतप्रायश्चित्तः तं पूर्वोक्तवटं जलमध्ये क्षिप्त्वा ततः स्वकीयभवनं प्रविश्य यथापूर्वं सर्वाणि ज्ञातिकर्माणि कुयात् ॥ १८७ ॥ एतदेव विधिं कुर्याद्योषित्सु पतितास्वपि । वस्त्रानपानं देयं तु बसेयुश्च गृहान्तिके ॥ १८८ ॥ गुतदिति ॥ स्त्रीवपि पतितास्वेवमेव पतितस्योदकं कार्यमित्यादिविधि भादि- सपिण्डसमानोदकवर्गः कुर्यात् । ग्रासाच्छादनानि पुनराभ्यो देयानि । गृहसमीपं चासां वासार्थ कुटीर्दधुः ॥ १८८ ॥ एनस्विभिरनिर्णिक्तैर्नार्थ किंचित्सहाचरेत् । कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हिचित् ॥ १८९ ॥ एनस्विभिरिति ॥ पापकारिभिरकृतप्रायश्चित्तैः सह दानप्रतिग्रहादिकमर्थं कि- चिन्नानुतिष्ठत् । कृतप्रायश्चित्तानव कदाचिदपि पूर्वकृतपापत्वेन निन्द्रेकिंतु पूर्व- वयवहरेत् ॥ १८९॥ अस्थापवादमाह- बालनांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः। शरणागतहन्तुंश्च स्त्रीहन्तुंश्च न संवसेत् ॥ १९० ॥ बालनानिति ॥ बालं यो हतवान्, कृतोपकारमपकाराचरणेन यो विनाशितवान् ।