पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः १२] मन्वर्थमुक्तावलीसंवलिता। ४७९ स्त्रियोऽपीति ॥ स्त्रियोऽप्येतेन प्रकारेणेच्छातः परस्त्रमपहृत्य पापं प्राप्नुवन्ति । नेन पापेनोक्तानां जन्तूनां भार्यात्वं प्रतिपद्यन्ते ॥ ६९ ॥ एवं निषिद्धाचरणफलान्यभिधायाधुना विहिताकरणफलविपाकमाह- खेभ्यः खेभ्यस्तु कर्मभ्यच्युता वर्णा ह्यनापदि । पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु ॥ ७० ॥ स्वेभ्य इति ॥ ब्राह्मणादयश्चत्वारो वर्णा आपदं विना पञ्चयज्ञादिकर्मत्यागिनो वक्ष्यमाणाः कुत्सिता योनीःप्राप्य ततो जन्मान्तरे शत्रुदासत्वं प्राप्नुवन्ति ॥ ७० ॥ वान्ताश्युल्कामुखः प्रेतो विमो धर्मात्स्वकाच्युतः । अमेध्यकुणपाशी च क्षत्रियः कटपूतनः॥७१॥ वान्ताशीति ॥ब्राह्मणः स्वकर्मभ्रष्टश्छर्दितभुक् ज्वालामुखःप्रेतविशेषो जायते । क्षत्रियः पुनर्नष्टकर्मा पुरीषशवभोजी कटपूतनाख्यः प्रेतविशेषो भवति ॥ ७ ॥ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्युतः॥ ७२ ॥ मैत्रेति ॥ वैश्यो भ्रष्टकर्मा मैत्राक्षज्योतिकनामा पूयभक्षः प्रेतो जन्मान्तरे भवति । मित्रदेवताकत्वान्मैत्रः पायुस्तदेवाझं कर्मेन्द्रियं तत्र ज्योतिर्यस्य स मैत्रा- क्षज्योतिकः । पृषोदरादित्वाज्ज्योतिषः षकारलोपः। शूद्रः पुनर्धष्टकर्मा चैलाश- काख्यः प्रेतो भवति । चेलं वस्त्रं तत्संबन्धिनी यूकामनातीति चैलाशकः । गोवि- न्दराजस्तु चेलाशकाख्यः कीटश्चैल इत्युच्यते तद्भक्षश्च स भवतीत्याह तदयुक्त, प्रेताख्यप्राणिविशेषप्रकरणात् ॥ ७२ ॥ यथा यथा निषेवन्ते विषयान्विषयात्मकाः। तथा यथा कुशलता तेषां तेषूपजायते ॥ ७३ ।। यथेति ॥ यथा यथा शब्दादिविषयान्विषयलोलुपा नितान्तं सेवन्ते तथा नधा विषयेष्वेव तेषां प्रावीण्यं भवतीति । ततः ॥ ७३ ॥ तेऽभ्यासात्कर्मणां तेषां पापानामल्पबुद्धयः। संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ॥ ७४ ॥ त इति ॥ तेऽल्पधियस्तेषां निबद्धविषयोपभोगानामभ्यासतारतम्यात्तासु तासु गर्हितगर्हिततरगर्हिततमासु तिर्यगादियोनिषु दुःखमनुभवन्ति ॥ ७४ ॥ तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् । असिपत्रवनादीनि बन्धनच्छेदनानि च ॥ ७५ ॥ नामिस्रादिष्विति॥ 'संप्रामुवन्ति' इति पूर्वश्लोकस्थमिहोत्तरत्रानुवर्तते । नामि-