पृष्ठम्:मनोहरकाव्यमाला.pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

तथाश्वासय ह्रीमन्तं किं न्विदं यन्महीपतिः । वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥५०॥ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः । भरतं मातुलकुलादद्यैव नृपशासनात् ॥ ५१ ॥ दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः । अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ५२ ॥ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकेयी। प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम् ॥५३ ॥ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः । भरतं मातुलकुलादिद्दावर्तयितुं नराः ॥ ५४॥ तव त्वहं तमं मन्ये नोत्सुकस्य विलम्बनम् । राम तस्मादितः शीघ्रं धनं त्वं गन्तुमर्हसि ॥ ५५ ॥ व्रीडान्वितः स्वयं यश्च नृपस्त्वां नाभिभाषते । नैतत् किंचिन् नरथेष्ठ मन्युरेषोऽपनीयताम् ॥ ५६ ॥ यावत् त्वं न वनं यातः पुरादस्मादतित्वरन् । पिता तावन्न ते राम नास्यते भोक्ष्यतेऽपि वा ॥ ५७ ॥ धिक् कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः । मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते ॥ ५८ ॥ रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः । कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ ५६ ॥ तदप्रियमनार्याया वचनं दारुणोदयम् । श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ ६॥ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे । विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम् ॥ ६१ ॥ यत्तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया । प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ १२ ॥