पृष्ठम्:मनोहरकाव्यमाला.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( २२ ) मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह । आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥ २६ ॥ सर्वसंपत्तयो राम स्वस्तिमानगच्छ पुत्रक । स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः॥ २७ ॥ सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः। शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा ॥२८ ।। पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् । अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः ॥ २६ ॥ उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन । सर्वलोकप्रभुर्ब्रह्मा भूतकर्ता तथर्षयः ॥ ३० ॥ ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम् । इति माल्यैः सुरगणान्गन्धश्चापि यशस्विनी ॥ ३१ ॥ स्तुतिभिश्चानुरूपाभिरान यतलोचना 1 ज्वलनं समुपादाय ब्राह्मणेन महात्मना ॥ ३२॥ हावयामास विधिना राममङ्गलकारणात् । घृतं श्वतानि माल्यानि समिधश्चव सर्षपान् ॥ ३३ ॥ उपसंपादयामास कौसल्या परमाङ्गना। उपाध्यायः स विधिना हुत्वा शान्तिमनामयम् ॥ ३४ ॥ हुतहव्याविशेषेण बाह्यं वलिमकल्पयत् । मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः॥३५ ।। वाचयामास रामस्य वने स्वस्त्ययनक्रियाम् । ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी ॥३६ ॥ दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् । यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते ॥ ३७ ॥ वृत्रनाशे समभवत्तचे भवतु मङ्गलम् । यन्मङ्गलं सुपर्णस्य विनताऽकल्पयत्पुरा ॥ ३८॥