पृष्ठम्:मन्दारमरन्दचम्पूः.pdf/१०७

पुटमेतत् सुपुष्टितम्
८.शुद्धबिन्दुः]
८९
मन्दारमरन्दचम्पूः ।

शृङ्गाररसभूयिष्ठः प्रियचित्तानुरञ्जनः ॥
अग्राम्यपरिहासश्च नर्म तत्तु त्रिधा मतम् ।
शृङ्गारहास्यजं शुद्धहास्यजं भयहास्यजम् ॥
शृङ्गारहास्यजं नर्म त्रिविधं परिकीर्तितम् ।
संभोगेच्छाप्रकटनादनुरागनिवेशनात् ॥
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् ।
संभोगेच्छाप्रकटनं त्रिधा वाग्देहचेष्टितैः ॥
अनुरागप्रकाशोऽपि त्रिधा वाग्देहचेष्टितैः ।
प्रियापराधनिर्भेदोऽप्युक्तस्त्रेधैव पूर्ववत् ॥
शुद्धहास्यजमप्युक्तं त्रिधा वाग्देहचेष्टितैः ।
हास्याद्भयेन सहिताज्जनितं भयहास्यजम् ॥
तद्द्विधा मुख्यमाङ्गं च तद्द्वयं च पुनस्त्रिधा ।
वाग्देहचेष्टितैरेवं नर्माष्टादशधोदितम् ॥
नर्म स्फूर्जो भयात्सौख्यव्यापारो नवसंगमे ।
नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः ॥
छन्ननेतृप्रतीचारो नर्मगर्भोऽर्थहेतवे ।
अत्युद्धतार्णसंदर्भा वृत्तिरारभटी मता ॥
क्रुद्धः परश्वधच्छिन्नक्षत्रियोऽभ्येति भार्गवः ॥ ६३ ॥
मायेन्द्रजालप्रचुरां चित्रयुद्धक्रियामयीम् ।
छेद्यैर्भेदैः प्लुतैर्युक्तां वृत्तिमारभटीं विदुः ॥
अङ्गान्यस्यास्तु चत्वारि संक्षिप्तिरवपातनम् ।
वस्तूत्थापनसंफेटाविति पूर्वे बभाषिरे ॥
संक्षिप्तिरिह सा प्रोक्ता मायया वस्तुगोपनम् ।
विभ्रान्तिरवपातः स्यात्प्रवेशद्रवविद्रवैः ॥
तद्वस्तूत्थापनं यत्तु वस्तु मायोपकल्पितम् ।
संफेटः स्यात्समाघातः कृतसंरम्भयोर्द्वयोः ॥
ईषत्प्रौढार्णसंदर्भा सात्वती वृत्तिरिष्यते ।

१२