पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९३
सप्तदशोध्यायः।।।

एतत्सन्धि बहिः कुर्यात तथैवाभ्यन्तर विदुः ।।
स्थपतिहृदयस्था(ने) स्थित्वा प्रेक्ष्य चतुर्दिशि ॥ ७ ॥
दीर्घमल्पं समद्रव्यं पूर्ववत परिकल्पयेत् ।
आधाराधेयनीत्यैव द्रव्यसन्धानमूह्यताम् ॥ ८ ॥
मूले मूलं न युञ्जीयादग्रे चाग्रं तथैव च ।
मूलाग्रद्रव्ययोगेन सन्धिकर्म मुग्धप्रदम् ॥ ९ ॥
मुलं हि शयितं चाधवाग्रमा तु योजयेत ।
हिद्रव्यमेकसन्धि स्यान्मल्ललीलमिति स्मृतम् ॥ १० ॥
त्रिद्रव्यैस्तु द्विसन्धि म्याद् ब्रहाराजमिनीग्तिम।
चतुर्भिः पञ्चभिव्यस्त्रिचतुम्सन्धयः क्रमात् ॥ ११ ॥
वेणुपर्वमिति प्रोक्तं तैतलानां नृणां गृहे ।
षभिन्तु सप्तभिव्यः सन्धयः पञ्च पट क्रमात ॥१२॥
पूकपर्वेति तत प्रान धनधान्यकर स्मृतम ।
अष्टभिर्नवभिर्द्रव्यैः सन्धयः सप्त वाष्टधा ॥ १३ ॥
देवसन्धिरिति प्रोतः मर्यवासेप योग्यतः ।
बहसन्धिर्बद्रव्यदीर्घमल्पं च पूर्ववत् ॥ १४ ॥
दण्डिकेति समाख्याता धनधान्यमुग्यप्रदा ।
दक्षिणापरभागे तु द्रव्यमूलं प्रशस्यते ॥ १५ ॥
अग्रमग्रं तथैशान्ये तेषां बन्धनमुच्यते ।
आधारं प्रथमं प्राच्यां मूलाग्रच्छेदनान्वितम् ॥ १६ ॥
दक्षिणोत्तरयोरग्रं तस्योपरि निधापयेत् ।
दक्षिणोत्तरयोर्मूलमूर्ध्वच्छेदनसंयुतम् ॥ १७ ॥