पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३७
एकविंशोऽध्यायः।।।।

 द्विदण्डाद्याः सप्तदण्डात् सोपानस्य विशालतः (?)।
 अश्वपादस्य विस्तारो द्विगुणाद्यश्चतुर्गुणात् ॥ ९० ॥
 शयितव्यासपादार्धत्रिपादांशं दृशोदयैः ।
 स्थितानीभबालवृद्धसमखण्डान्यनुक्रमात् ॥ ९१॥
 शयानफलकव्यासः षोडशाष्टादशाङ्गुलाः ।
 समुद्गतं षडंशैकमेवं सोपानकल्पनम् ॥ ९२ ॥
 हस्तव्यासं द्विदण्डं तत्पादव्यासं तु बाहलम् ।
 हस्ते यथाबलं योज्यं प्रवशेस्थितशायिनोः ॥ ९३ ॥
 अयुग्ममेव सोपानं गुह्यागुह्यवशात् ततः ।
 एकभक्तिविनिष्क्रान्तं मण्डपादिषु बाह्यतः ।। ९४ ॥
 सोपानं सर्ववर्णानां प्रादक्षिण्याधिरोहणम् ।
 प्रशस्तं विपरीतं तद् विनाशाय भवेदिह ॥ ९५ ॥
 अधिष्ठानादिरोहार्थ सोपानं पार्श्वयोर्मुखम् ।
 हस्तिहस्तं चाश्वपादफलकान्तं प्रयोजयेत् ॥ ९६ ॥
 सोपानं तदाधिष्ठानस्तम्भप्रस्तरवद् भवेत् ।
 एवं विधिविशिष्टं तु सोपानं सम्पदां पदम् ॥ ९७ ॥
एवं प्रोक्तं तैतिलानां नराणां वासे योग्यं तोरणं चैव युक्त्या ॥
सोपानं तद्भेदमाकारमस्मिन् सम्यग् योज्यं वास्तुविद्याविधिज्ञैः।
स्यान्नागरं द्राविडवेसरं च क्रमेण वै सत्त्वरजस्तमांसि ।
महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आधिदेवाः ॥९९ ।।

इति मयमते वस्तुशास्त्रे त्रिभूमिविधानो नाम

एकविंशोऽध्यायः ।