पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
चक्षुर्थोऽयः ।

अथ तुर्थोऽध्यायः ।

आकारवर्णशब्दादिगुणोपेतं भुवः स्थलम् ।
सह्य स्थपतिः प्राज्ञो दत्त्वा देवबलि पुनः ॥ १ ॥
स्वस्लिवाचकधोषेण जयशब्दादिमङ्गलैः।।
अपझामन्तु भूतानि देवताश्च सराक्षसाः ॥ २ ॥
वासान्तरं व्रजन्त्वस्मात् कुय भूमिपरिग्रहम् ।
इति मन्त्रं समुच्चार्य विहिते भूपरिग्रहे ॥ ३ ॥
कृष्टा गोमयमिश्राणि सर्वबीजानि वापयेत् ।।
दृष्ट्वा तानि विरूढानि फलपक्कगतानि च ॥ ४ ॥
सतुषाश्च सवत्साश्च ततो गास्तत्र वासयेत् ।।
यतो गोभिः परिक्रान्तमुपध्राणैश्च पूजितम् ।। ५ ।।
संदृष्टवृषनौदैश्च निर्धीतकलुषीकृतम् ।
वत्सवक्त्रच्युतैः फेनैः संस्कृतं प्ररनैवैरपि ॥ ६ ॥
स्नातं गोमूत्रसेकैश्च गोपुरीषैः सलेपनम् ।।
च्युतरोमन्थनोद्गारैर्गोष्पदैः कृतकौतुकम् ॥ ७ ॥
गोगन्धेन समाविष्टं पुण्यतोयैः शुभं पुनः ।
तथा पुण्यतिथोपेते नक्षत्रविषये शुभे ॥ ८ ॥
करणे च सुलझे च मुहूर्तं च बुधसिंते ।।
अक्षतैः श्वेतपुंष्पैश्च बलिकर्म विधीयते ॥ ९ ॥


 १. 'यदि भू' क. पाठः, २. “दा' ख. पाठः. ४. स्तुतैर' के. पाठः. ५. 'वानुले', ६. 'स्थि', ३. 'दान', ७. “वृक्ष' ख. पाठः.

22