पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते तबाह्यतः परिघयान्वितमिष्टकाद्यै- युक्तं+++मिति वेश्मवरं हि नाम्ना ॥ १६११॥ आवाहनोद्वाहनतोयकर्दमै- _षैर्जलूकाभिरनेकसर्पकैः ।, पद्मारिभूकण्टकमत्स्यकच्छपैः (कुली)रशङ्कः परिघा समन्विता ॥ १६२३ ॥ वासाग्निनालम्बनकुड्यसंयुता जलैलताभिः परिपूर्णपत्रिका । अभ्यन्तरप्रार्थनतोन्नतान्विता चित्रान्विताभि(त्तिर)नेकयन्त्रकम् ॥ १६३३ ॥ एवं दुर्गे राजवे (श्मन्य ? श्मानि) कुर्याद् __बाह्येऽबाह्येऽभ्यन्तरे तत्क्रमेण । सर्वे रक्षा भूपतीनां जनानां तस्मात् त (स्या ? रमा)द् बाह्यतःषड्बलं तत् ॥ स्थानीयमाहुतं वै(व?)परमं यात्रामणिस्तथा विजयः । नगरं चतुर्विधं हि प्रोक्तं तज्ज्ञैर्नरेन्द्राणाम् ॥ १६५३ ॥ तत्कुलमूलनृपेशैर्जनपदमध्येऽभ्रंस्थितस्थानम् । सतृणजलो-गर्भ नगरं स्थानीयमिति कथितम्॥१६१३॥ प्रभुमन्त्रोत्साहा(ख्यै)र्युक्तं शक्तित्रयवरावनिपैः । तृणभूजलगर्भयुतं नद्यावारह्ययुक्तं च(?) ॥ १६७३ ॥ नन्यान्नजजातुरत्नच्छागम्मत्युच्यते परैर्नगरम् (?)। आरभ्यापकयुक्तं सतृणं संग्रामयात्रके विहितम् ॥ १९८३॥ 261