पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मयमते पोतिकाकारसंयुक्तं मयपढीकृतम् । अक्षोवोत्तरबाहुल्यतुल्यच्छिद्रात्ममध्यमम् ॥ ३६ ॥ तदधस्त्वक्षरक्षार्थ पार्श्वयोर्बन्धनं भवेत् । उपधानविधानं तु तुल्यव्यासार्धतीव्रकम् ॥ ३७ ॥ अक्षस्यावधि दैर्घ्य स्याद् दारु चेत्..चतुरश्रकम् । अयःपट्टैश्च कीलैश्च स्वशिखाभिर्द्रढीकृतम् ॥ ३८ ॥ सार्धबद्धकरं पादोत्सेधचक्रामिष्यते । अक्षान्तरसमं चक्रं विस्तारं परिकीर्तितम् ॥ ३९ ॥ नाभिर्दशाङ्गुलोत्सेधा वितस्त्यायामविस्तृतम् । तत्पट्टनाभिमध्ये तु द्वात्रिंशद्वा त्रिरष्टकम् ॥ ४० ॥ अष्टाष्टकं तु वा तत्र युक्त्या संख्यासमन्वितम् । अकारवर्णमूलाग्रत्र्यङ्गुलं सार्धमात्रकम् ॥ ४१ ॥ मूले षण्णवमाकारं मूलेऽग्रे शिखयान्वितम् । रोहारोहधने चैव अक्षोत्तारं तथा बकम् ॥ ४२॥ भारस्योदयपट्टैश्च कीलकैः पट्टबन्धकैः । योग्यं च यंशपादांशैरयःपट्टैश्च बन्धयेत् ॥ ४३ ॥ तत्स्थाने चोपपीठे च गुह्यं युक्तिवशान्नयेत् । अक्षान्तेऽक्षोत्तरबन्धे दारुकालैः प्रयोजयेत् ॥ ४४ ॥ पादोत्सेधद्विभागैकं भागं स्याच्चूलिकोच्छ्यम् ।। अग्रे पाश्र्धे तले वा तु गलिका पट्टिकान्तरे ॥ ४५ ॥ पृष्ठे पश्चाङ्गलोत्सेधं मुखपट्टिकयावृतम् । अन्तरे कर्णवातस्य मुकुलाग्रोत्तरान्तिका ॥ ४६ ॥ 283