पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७१ द्वात्रिंशोऽध्यायः । व्यासत्रिचतुर्भागं बाहल्यं चैषिकायास्तु । पृष्ठललाटेऽधिकयोर्निर्गमनं व्यास एव कर्णे बा ॥ ३ ॥ पार्थेऽधिकाग्रमूले मध्याशिखा वा यथाबलं कुर्यात् । एवं निर्गमनं स्यात् पादाधिकथोर्यथाबलं कुर्यात् ॥ ४॥ शेषकपादो गमनं सावितस्तिर्वितस्तिरथ हीनम् । स्वोद्गमचतुरंशो वा व्यंशो वा पादमेव विष्कम्भम् ॥५॥ पादशयने हि हिता ऋजुपादव्याघ्रपादमृगपादाः । ह्रस्वेऽधिकसिद्धशिखास्वयनामासदृशप्रकाराः स्युः(१) ॥६॥ फलका पर्यो वा पट्टविचित्रापि वाधिका कार्या । शयनविशालव्यासा तुझं वै पादपट्टिकोपेता ॥७॥ तोरणमूर्बोपमिता कुण्डककीलार्धसार्धबकतुण्डा । पर्यङ्कशिबिका(कार्या विजरीविप्रादिप्रोष्टनाकिश्चित् (?)। पूर्वशिरः पर्यवं दक्षिणमुखयनुवशमपि (?)। दक्षिणतःशिरसं वा पश्चिममुखमन्यदिङ् नेष्टम् ॥ ९॥ व्याघ्रमृगपादशयनं द्विजनृपयोः शेषयोस्तु भृशशेषम् । नवसप्तपञ्चविंशत्यगुलविस्तारतः समोत्सेधम् ॥ १० ॥ उत्कृष्टमध्यमाधमासनमृजुपादं शयनवत् कार्यम् । समचतुरथ पीठं (व्या? ह्या)सनमिति सायतं प्रोक्तम् ॥ अष्टांशाधिकदैर्घ्य द्विगुणायतमेव विशालं तु । सिंहेभभूतवृषयुम् देवानां विप्रनृपयोस्तु ॥ १२ ॥ सिंहेभयुक्तमेवं त(त्त)न्नाम्नाभिधानं स्यात् । सोत्तरमब्जकपोतं लिङ्गान्तरिताभिर्युक्तम् (१) ॥ १३ ॥ 286