पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठं. पशिः, मुद्रितपुस्तकपाठः. ग. पाठ.. पादे पादे धारकेऽष्टांशतुझे षड्वर्गे स्यात् सञ्चितं चैव भूमिम् ।। त्रिसप्तांशे प्रस्तरे चोत्तरं ध- स्तदर्धाशमशभागं कपोतम् । आलिङ्गान्तस्याखगस्तत्प्रकोपं कुर्वादूचे वाजन नीजहये। प्रथमात् प्रस्तरोच्छेदं दण्डमन्येन व- क्ष्यते । दण्डमधं त्रिपादोच्चमुत्तरं त्रिविधं म. तम् ॥ तदुच्चत्रिचतुर्भागं वाजनं निर्गमोदमम् । • बलाभं दण्डमानेन वाजन पूर्ववद् भ. वेत् ॥ कपोतां च द्विदण्डाध लम्बनं चोर्ध्व- दणकम् । तत्समं निर्गमं साध दण्डं वापि द्वि- दण्डकम् ॥ शेष प्रस्तरमानं तु पञ्चभाग विधीयते । आलिङ्गमंशमंशेन कुर्यादन्तरित पुनः॥ प्रत्युच्छेदं तु भागाभ्यामेकांशं वाजनं भवेत्। तत्राराष्टकभागैकं हीनं वैदिकविस्तरम्॥ वेदितारं चतुर्भागं त्रिभागं निवविस्तरम्। वेदिविस्तारतुल्यं स्यात् शिखरस्य तु विस्तरम्॥ शिखरस्य त्रिमागैकं नासिकाविस्तरं मतम्। 321