पृष्ठम्:मयमतम् TG Sastri 1919.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९
सप्तमोऽध्यायः ।

तस्योत्तमाङ्ग विज्ञेयमार्यको नाम देवता।
सविन्द्रो दक्षिणभुजः साविन्द्रः कक्षमुच्यते ।। ५० ||

आपश्चैवापवत्सश्च सकक्षा वामतो भुजः ।
विवस्वान् दक्षिण पार्श्व वामपार्श्व महीधरः ।। ५१ ॥

मध्ये ब्रह्ममयः कायो मित्रः पुंस्त्वं विधीयते ।
इन्द्रश्चैवेन्द्रराजश्च दक्षिणः पाद ईरितः ।। ५२ ॥

रुद्रो रुद्रजयो वामपादः शेत स्वधोमुखः ।
वस्तुत्रिभागमध्ये तु वंशाः षट् प्रागुदमुखाः ॥ ५३ ।।

वस्तुमध्ये तु ममणि ब्रह्मा हृदयमुच्यते ।
निष्कुटांशाः सिरा ज्ञेया इत्येष पुरुषः स्मृतः ॥ ५४॥

गृहे गृहे मनुष्याणां शुभाशुभकर: स्मृतः ।
तस्याङ्गानि गृहाश्च विद्वान् नवोपपीडयेत्॥ ५५ ।।

ब्याधयस्तु यथासङ्ग्रव्यं भर्तुरई तु संश्रिताः ।
तस्मात् परिहद् ३ .. { * : : * ३३ ।। ५६ ।।

चत्वारिंशच्च चैत ५वन ३१ यः ।
अष्टाष्टांश कस्य धन्-"वा-
मिष्ट गांश व्यञ्जन पर इन।।
अष्टानां कः पोशानां खभाग
मण्डूकाख्ये स्थाण्डले ततिलपु ।। ५७ ॥


१. 'श्री', २. ‘त्रः' ख. पाठः, 36