पृष्ठम्:मयमतम् TG Sastri 1919.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
दशमोऽध्यायः ।।

उत्कृष्टपुरपरिधिपतेर्यष्टिहिरप्रसाहस्त्रैः ।
चातुःसहस्रकान्तं पञ्चशतोनाडि पञ्चपञ्चधा मानम् ॥
त्रिशतादिचतुःशतकं यावद् वृद्धया तु विंशतिभिः ।
षड़िधमुक्तं रखेटं श्रेष्ठे मध्ये परे विपुलम् ॥ ५ ॥
तस्मात् त्रिरष्टवृद्धया द्रोणमुखे पञ्चधा मानम् ।
(स )षण्णवतिचतुःशतकं यावत् तावत्तु विस्तारम् ॥ ६ ॥द्विशतादि चतुःशतकं यावत् पश्चाशदभिवृहया ।
पञ्चप्रमाणमेवं रखर्वटविस्तार उद्दिष्टेः ॥ ७ ॥
द्विशतादिपवृिद्धया चत्वारिंशबिशतदण्डं स्यात् ।
यावन्निगमे विपुलाः प्रोक्तास्त्रिःपञ्चभेदाश्च ॥ ८ ॥
शतदण्डे शतवृह्या पञ्चशतं यावदुदिष्टम् ।।
स्यात् कोल्मकोलकानां विपुलं पञ्चैव भेदेन ॥ ९ ॥
तावन्मानं प्रोक्तं पुरविपुले सूभिः प्राज्ञैः ।
यावत् पञ्चशतान्तं द्विशतदारभ्य सप्तधा मानम् ॥
पञ्चाशद्धनुवृड्या विपुलं कथितं विडम्बस्य ।
प्रागुपदिष्टं मानं ह्येतन्मानं तु वैतेषाम् ॥ ११ ॥
द्विगुणं त्रिपादमधे पादं तेषां मुखायतं विपुलात् ।।
विपुले तु षडष्टांशे भागेनैकेन बायतं पुरतैः ॥ १२ ॥


 १. 'द्धि पञ्चधा' ख. पाठः, २. मुदितं ख' क. पाठः. ३. ‘ष्टः । स्या' ख. पाठः ४. ‘तं प्रार' क. पाठः. ५. “तः ।। ज्येष्ठे ज्येष्ठायतकं मध्ये मध्यं तथाधमे नाचम् । च’ ख. पाठः. 54