पृष्ठम्:महाभास्करीयम्.djvu/२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ मत्या हृतं स्यादुपरिस्थितं य- ल्लब्धेन युक्तं परतश्च तद्वत् ॥४३॥ हारेण भाज्यो विधिनोपरिस्थो भाज्येन नित्यं तदधः स्थितश्च । अह्नांगो स्मिन् भगणादयश्च तद्वा' भवेद्यस्य समीहितं यत् ॥४४॥ रूपमेकमपास्यापि कुट्टाकारः प्रसाध्यते । गुणकारोऽथ लब्धं च राशी स्यातामुपर्यधः ॥४५॥ इष्टेन शेषमभिहत्य भजेद् दृढाभ्यां शेषं दिनानि' भगणादि च कीर्त्यतेऽत्र | राश्यादयो निरपवर्तितवासरघ्ना राश्यादिमानभजिताः' प्रवदन्ति शेषम् ||४६|| [ महाभास्करीये भाज्योऽधिको' यदि भवेत् खलु हारराशे- स्तत्राधिकं समपनीय तथैव कर्म । तेनाधिकेन गुणितो गुणकारराशि- र्युक्तोऽधरेण स भवेत् पृथगत्र लब्धम् ॥४७॥ अपवर्तितवासरादिशेषात् क्रमशस्तानपनीय रूपपूर्वम् । अहर्गणो A, B, C. १० " दिनादि A, B. 'म B. ९ भाज्याधिको A, B. भाज्यापवर्तना C. १२ 'प्रस्तारयुक्ते वा A, कृतकुट्टनलब्धराशिमेषां गुरणकारं समुशन्ति वारहेतोः ॥४८॥ छेदभाज्यापवर्तेन" यच्छेदस्यातिरिच्यते । तेन हारं समभ्यस्य वेलाकुट्टस्तु पूर्ववत् ॥४९॥ प्रक्षिप्य भागहारं कुट्टाकारे पुनः पुनः प्राज्ञैः । योज्यं च भागलब्धं भाज्ये " प्रस्तारयुक्त्यैव " ॥५०॥ गन्तव्यमिष्टं यदि कस्यचित्स्याद्- गन्तव्ययोगादिदमेव कर्म । तष्ट्वा A; त...... B निरपवर्जितवासरघ्ना A, B. च A, B. भुजेदृढरभ्यां C. 'राश्यादिमानभजितां A, B. छ्दे भाज्यापवर्तेन A; छेद- " भाज्ये Missing from C. ११ कृत्तकुट्टनलब्ध राशिशेषां B. 'पुन: Missing from A, B. B. ४