पृष्ठम्:महाभास्करीयम्.djvu/३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्यायः ] ९ व्यत्ययं चरदलस्य तत्कुरु १ १२ व्यासखण्डनिचयेन लभ्यते द्युव्यासलम्बकपरस्परताडितस्य छेदोऽर्धविस्तरकृतिः फलमस्य शङ्कुः ||२३|| तज्ज्याविपर्ययकृतं" द्युज्याभ्यस्तेन शकुना हत्वा । विषुवत्कर्णाभ्यस्ता त्रिज्या छेदः" फलं शङ्कः ||२४|| इष्टासुभ्यश्चराशुद्धौ” व्यत्ययः शेषजीवया | प्राग्वल्लब्धं क्षितेमौर्व्यां " हित्वा शङ्क: " स्वकर्मणा ||२५|| शर्वर्यां शङ्करर्कस्य कार्यो व्यस्तेन कर्मणा | दिनस्य " क्षयवृद्धिभ्यां रात्रौ व्यस्तेन ते यतः ॥२६॥ इष्टच्छायाप्तशङ्कु सकलगुणहतं " संहरेल्लम्बकेन प्राप्ते मेषादिगेऽर्के क्षितिजगुणकलाः शोधयेद्दक्षिणस्थे । २ ० विशेषजा A, B; °विशेषकं C. हिसा A, B. स्फुटशङ्कुरुक्तं A. ६ वा B. " इनरविकक्ष्यामध्यज्यात्रिज्या-

  • विष्क-

५ कृत्योर्विशेष्यशेषपदम् A, B; रविकक्ष्यामध्यज्याकृत्योविशेषशेषपदम् C. ' प्राणैश्चरैर्यत ° C. तज्याविपर्ययगुणेन B. १० तज्ज्याविपर्ययकृता A, B. 'इष्टासभ्यश्चराशुद्धेन A, B; इष्टादिभ्यश्चराशुद्धौ C. A; शंकु B. अह्नस्तु C. सकलगुणहतां A, B. म्भभेदरहिता A, B. स्वावलम्बकहतं हरेत् पुनः ॥ १६ ॥ व्यासतत्कृतिविशेषजं पदं कथ्यते स्फुटतरा प्रभा सदा ' ||२०|| आदित्यलग्नविवरांशगुणेन हत्वा तत्काल मध्यपरिनिष्ठितलम्बकाख्यम् । विष्कम्भभेदभजितः स्फुटशङ्कुरुक्त - स्तद्गोलभेदकृतिशुद्धपदं प्रभा स्यात् ' ॥२१॥ रविकक्ष्यामध्यज्यात्रिज्याकृत्योर्विशेषशेषपदम् । तत्कालमध्यजातो गोलज्ञैर्लम्बकः कथितः ॥ २२ ॥ प्राणैश्चरैर्युतविहीनघटीगुणेन तज्ज्याविपर्ययकृतेन हृतस्य वाऽस्य | ° समुद्भवा A, B. शङ्कुरिष्टघटिकासमुद्भवः' । १५ १६ १५ ११ च्छेद: A, B, C. १४ शङ्कु १३ क्षितेमौर्व्या C. १७ मेषा गोले C.