पृष्ठम्:महाभास्करीयम्.djvu/६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमोऽध्यायः ] विबुधानां च सर्वेषां शीघ्रपाताः प्रकीर्तिताः' । शोधयित्वा क्रमात् पातान् विक्षेपांशान्' प्रसाधयेत् ॥३१॥ योगविश्लेषनिष्पत्तिरेकानेकस्वदिग्वशात्' । विक्षेपः स स्फुटो ज्ञेयो ग्रहस्यैकस्य कीर्तितः ||३२| अन्यस्याप्येवमेव स्याच्छेषाः प्रागुक्तकल्पनाः । एतत्सर्वं समासेन तन्त्रान्तरमुदाहृतम् ||३३|| शीघ्रमन्दोच्चचापार्धसंस्कृतात्स्वीयमन्दतः । स्फुटमध्यग्रहाः' सर्वे विशेषः' परिकीर्तितः ||३४|| वेदाश्विरामगुणितान्ययुताहतानि चन्द्रस्य शून्य रहितान्यथ मण्डलानि । स्वैः स्वैर्हतानि भगणैः क्रमशो ग्रहाणां कक्ष्या भवन्ति खलु योजनमानदृष्टया ॥३५॥ इति महाभास्करीये सप्तमोऽध्यायः । च कीर्तिताः C. • °रनेक···स्वदिग्वशात् C. B. चन्द्र C. नमानदृष्टा A, B, C. १ क्रमात्पाताद्विक्षेपांशात् A, B ; क्रमापाताद्विक्षेपाशात् C. शीघ्रोम° A, B. स्फुटमध्याग्रहा: C. ६ विश्लेष: A, ५ ' स्वैस्स्वैवतानि भगणी A; स्वैस्स्वैवतानि भगणै: B. ' योज-