पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिमलोपेता लोचनया कथाचिद् भाग्यम् | बहुत स्वमित्वमातिया भया योग्य- सुपदेशो रहस्यार्थप्रख्यापनं, ल खल्वास्तेत्यादेवियर्यस्य स्वान्यविभाग- रूपमेदजीवितत्वात् किंफर्मका वा स्थाशित उभ्ययापि भवितुं नाईति, तं प्रति कर्मकर्तृभूतयोरुपदेश्योपदेशकयोस्तुच्या मैदानावात् । नन्वेवमादि (कादि) मेदभिन्नोऽनन्तमकारस्त ततन्त्रवर्ती कल्पनामपञ्चः कथमिति चेत् | उपचारादिति भूमः। यह व्याख्यानाचार्याभिनवगुत- पादैः श्री त्रिंशिकाशाखारम् --- 'श्रीदेव्युनाचेत्यादी वालदेवतैव शत्रु- ध्यमानावस्थायामात्मानं परामरौनानवरत पृच्छती स्वादि । यन्दोक्त श्री. स्वच्छन्दे- "गुरुशिष्यपदे शिवा स्वयं देवः सदाशिवः |" इत्यादि । ततश्च योगिनानेतरतीयत्वं स्वभावभूतमिति तात्पर्यायः । सर्वांकरोलसत्परमेश्वरकाशसमकाल्पायने पन्चे स्वरमान प्रत्यव थानानवधानादेविंकल्प कल्पनाशकारस्य पर्वन्ततो नियोजगत्वात् । त दुक्तं श्रीतन्त्रालोके - "त्यजावधानानि ननु के नाम सेऽववान चिनुद्धिं स्वयं तत् । पूर्णेऽवधानात हि नाम मुक्त नापूर्णभस्येति च सत्यभावः ॥” इति । किन्च एवमुपदिशतिरको हत्यपदेशन- कारस्तत्वदृष्टावतात्विक वाहता यतः खालपरने- वरस्य पूर्णत्वोपपया अकरकरपतापपातत्यनयोण्येन् । वा ह्याभ्यन्तरात्मनो विभागस्यानुपपस्या तनियन्धनस्य "चलित्वा यास्यते कुत्र सर्व शिवनयं अतः " इति नीत्या गमागमरूपस्यार्थस्यावास्तवत्वात् तत्त्रतियोगिनोः स्थानास- नयोरौपचारिकत्वमविप्रतिपञ्चम् । पुरुषोत्तमावपिरिति न्यायादहवर्थ- व्यतिरेकेण युष्यच्छदार्थस्यासत्कल्पत्यं चापरिहार्यम् । 'कचित् सतः क- चिनिषेवः' इति स्थित्या चिन्ताया स्वाभावात् तनिषेवरूपनैचिन्त्यं १. 'दुरुम् एक.. 'दुत एक