पृष्ठम्:महार्थमञ्चरी (परिमलव्याख्योपेता).djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाथैमञ्जरी सर्वदर्शनसारत्वसुपक्रान्तस्य वस्तुनः । उक्तसर्वार्थसंक्षेपो भारताद्यविरुद्धता ॥ ७९ ॥ उपपत्तिप्रयोगश्च तन्त्रावतरणक्रमे । इति स्वस्पन्दसंसिद्ध्यै गृह्यतां तन्त्रसङ्कहः ॥ इति गुरुमुखाम्नायन्यायान्महीक्रममञ्जरी- परिमलमिमं शिष्यप्रेम्णा बबन्ध महेश्वरः । कनकसदसो मध्ये नृत्यन्निवं प्रभुरद्भुतं यदिह सुलभः साक्षात्कर्तुं विमर्शमयः शिवः || गाथानामनुभाषणं तदनु तच्छाया ततो व्याकृति- ग्रन्थार्थग्रंथनक्रियासु गहनो हृद्यश्च कश्चित् क्रमः । संवादोक्तिसहस्रसङ्कलनया तत्त्वार्थचर्चोत्सवः सौभाग्यं च विमर्शसम्पद इति प्रस्थानमध्यक्ष्यताम् ॥ चोलास्ते सततोत्सवा जनपदाः श्लाघ्यो गुणैर्माधवो रेतोधाः स्फटिकावदातहृदयो नाथः प्रकाशो महान् । स्रोतः स्वच्छमनुत्तरं परिणतं पाण्डित्यमास्थाधिका वश्या वागिति हन्त तन्त्रकृदसौ सर्वोत्तरो वर्तते || सत्संवित्समयमहाब्धिकल्पवृक्षानाचार्यानभिनवगुप्तनाथपादान् । आमूलादमलमतीनुपनयन्त्यां वाग्वल्ल्याः प्रचुरफलो ननु प्ररोहः || साहित्याब्धौ कर्णधारोऽहमास काव्यालोकं लोचनं चानुशील्य । तद्वत् स्वच्छं लब्धवानस्मि बोधं पान्थो भूत्वा प्रत्यभिज्ञापदव्याम् ।। यो मे वामचमत्क्रियोद्यममयः स्तब्धोऽपि सन्नश्नुते विश्वं व्याप्नुवतश्चिदद्वयमहश्चन्द्रोदयाद् विक्रियाम् । 1. 'हार्थक' क. पाठः २. 'ह' ग. पाठ: