पृष्ठम्:महार्थमञ्जरी.pdf/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०३
श्रीमन्महेश्वरानन्दविरचिता

कवलितविश्वविकल्पा
अनुभूतिः कापि मन्त्रशब्दार्थः॥४८॥

 मननत्राणधर्माणो मन्त्रा' इति ह्याम्नायः, तत्र मन्त्रानुसंधातुः स्वेच्छामात्रेणोपाधिना 'वि भवः, संकोच' इति उपाधिद्वयमस्ति, तयोर्वि भवो नाम विश्वतदुत्तरोभयसामरस्ययुक्त्या अह भावभावनात्मा विकासः - यत्पारमैश्वर्यमुच्यते, संकोचश्च तद्विपर्ययादपूर्णत्वाभिमननं तत् 'पाश वम्' इत्याख्यायते । एवं स्थिते तादृगात्मनि विकासे समुल्लसति तस्य च यन्मननम् --उपर्युप रि यथापरामर्शानुस्यूतिस्वभावश्चमत्कारः, तत्प्रकृतं यस्याः, तद्वदुक्तरूपे संकोचे प्रस्तुते त्राणं 'संको चोऽपि विचार्यमाणश्चिदात्मैक्येन प्रथमानत्वा चिन्मय एवं अन्यथा तु न किंचित्' इति श्रीप्र त्यभिज्ञाहृदयमर्यादया तस्यापि संकोचस्य वैश्वा त्म्यप्रथानुप्रविष्टतानुसंधानोत्पादनद्वारा स्वस्वभा