पृष्ठम्:महार्थमञ्जरी.pdf/११३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
श्रीमन्महेश्वरानन्दविरचिता

क्रमिको भवति न देव
 स्तस्य कथं कालकल्मषस्पर्शः
नित्यनिरावरणस्यापि
 कोऽपि जीवन्मुक्तिप्रत्यूहः

 देवो हि नाम देशकालादिविश्वविलासं प्रति स्वस्वभावसंविद्दर्पणोपकल्पतया द्योतनाद्यनेका र्थोपपादनवैशारद्याद्विश्वात्मकः परमेश्वर इत्यव धार्यते, अतश्चायं क्रमिको न भवति-पौर्वाप र्यादिविकल्पनामयेन क्रमेण नांक्रम्यते, वैश्वाल्यै क्यविजृम्भणसंरम्भोत्तरे भगवति


३५ नित्यनिराकरणस्यापीति । यदुक्तम्

'यन्त्र स्थितमिदं सर्व कार्य यस्साच निर्गतम् ।
तस्यानावृतरूपत्वान्न निरोधोऽस्ति कुन्नचित् ॥' (१०२)

इति । तथा

अक्रमता मे ऋमिकं ज्ञानाय सक्रमामा तु चितिः।।

इति च।


पं०६ क० पु० उपकरिपतया इति, ख. पु० उपकल्पनया इति पार