पृष्ठम्:महार्थमञ्जरी.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
श्रीमन्महेश्वरानन्दविरचिता

स एव वा आधपुरुषोऽन्नरसमयः

इत्युपनिषदि समाम्नातमस्ति ॥ ५७ ॥

 अथ शांभवमुपदिशति

हन्त मुहं पडिबिम्बतह
 पडिबिम्बतं तह तंपि अदाओ।
अदाओ उण जसिं
 पडिबिम्बतइ सोति णाअवो॥५८॥


हन्त मुखं प्रतिविम्वति
 प्रतिबिम्बतु तथा तदपि दर्पणः।
दर्पणः पुनर्यस्मिन्
 प्रतिबिम्बति सोऽपि ज्ञातव्यः ॥५८ ॥


 ४० हन्त मुखमिति, हन्तेति खेदे सुखस्य मालिन्यप्रदर्शनार्थ, यस्मात् तन्मुखं नयनजलभूताकाशादौ स्वयं मलिनत्वात् तेषु स्वच्छेषु प्रति- बिम्बति, तथा मालिन्यादेव तदपि सर्व मुखनयनजलभूताकाशादि दर्पणः प्रतिबिम्बयतु - स्वाभिमुख्येनोलसन् स्वच्छतयैव न तु चेतनतया 17