पृष्ठम्:महार्थमञ्जरी.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
महार्थमञ्जरी

एणं चिअ महंथं
 युधारभंमि पाण्डुपुत्तंस।
छोलहसहंससत्ती
 देवः उबदिसइ माहऊ॥ ६९ ॥


एनमेव महार्थं
 युद्धारम्भे पाण्डुपुत्रस्य ।
षोडशसहस्रशक्ति
 र्देव उपदिशति स्म माधवः।।६९


इत्थं पाइसुंत्त सत्तइसमुल्लासेकइंधायिनी
 जागत्तखणणि विसेसशिविणोत्तीणं पावीणोत्तरम् ।
लोउलङ्घनजोगसिद्धिपअवीपंथाणबंधोजयं
 कन्याशुलकपालमत्तविहवं वेदीमि तं जोइणम् ॥ ७० ॥


इत् माकृतसूत्रसप्ततिसमुल्लासैकसंधायिनी,
 जाग्रत्तत्क्षणनिर्विशेषस्वपनोत्तीर्णी प्रतिज्ञोत्तराम् ।
लोकोल्लसनयोग्यसिद्धपदवीमस्थानबन्धोद्यमां
 कन्थाशूलकपालमात्रविभवां वन्देत तां योगिनीम् ।।७।।