पृष्ठम्:महार्थमञ्जरी.pdf/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
महार्थमञ्जरी

जं जाणन्ति जना अभि
 जनहारीअमि जं विजाणन्ति ।
जंसं चिअ जोक्कारो
 सो कःस पुटो न होइ कुलनाहो॥४॥


यं जानन्ति जडा अपि
 जलहार्योऽपि यं विजानन्ति ।
यस्यैव नमस्कारः
 सकस्य स्फुटो न भवतिकुलनाथः

 यं जडा आभीरादयोऽपि जानन्ति, जलहा रीप्रभृतयोऽपि अवबुद्ध्यन्ते, सर्वेषामपि 'स्थूलोऽहं, संपन्नोऽहम् ' इत्यादेः स्वात्मस्फुरणस्य स्फुटमेव उपलभ्यमानत्वात् । यच्छ्रुतिः

उतैनं गोपा अदृशन्नुतैनसुदहार्यः ।

इति, विमर्शप्राधान्यात् जलहारीज्ञानं प्रति वैशि-