पृष्ठम्:महार्थमञ्जरी.pdf/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
महार्थमञ्जरी

इत्युच्यते । एतदभावे हि पुरुषः परमेश्वरवत् अति प्रकटबोधशक्तिः, अन्यथा पाषाणवत् अत्यन्त निमग्नेश्वर्यो भवेत् ॥ १८॥

अथ पुरुषस्वभावम् उन्मीलयति

जो एस वीसांणांध‌अ
 सेलसो सुधसंविलसंभू।
वण्णअ परिगमई
 तंस दसा काबि पूरुसो होई॥ १९॥


य एष विश्वनाटक
 शैलूपः शुद्धसंविच्छम्भुः ।
वर्णकपरिग्रहमयी
 तस्य दशा कापि पुरुषो भवति।।१९।।