पृष्ठम्:महार्थमञ्जरी.pdf/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
महार्थमञ्जरी

 वेद्यतापहारोन्मुख्यशालिनि स्वसामर्थ्यरूपे विभवे, विश्वमयस्य कललावस्थानात्मकं स्तैमि त्यमनुभवत्यपि, विश्वोत्तीर्णस्य स्वात्मपरिस्पन्दम यो विमर्शः- दर्पणमण्डलान्त प्रविष्टगन्धगजेन्द्रा द्यनुकृतिस्थानीयं पर्यालोचन, तदुपपादकतया बहिर्भावानां वेद्योल्लासस्वलक्षणानां सर्वेन्द्रियग्रा ह्याणां वृत्तान्तानां भङ्ग:- भञ्जनं स्तम्भनं प्राणा यामः, इत्युक्तं भवति ॥ ३७॥


याणां भङ्गस्तेभ्यो निवृत्तिः, स एव प्राणायाम इति, तदुक्तं श्रीभगव द्गीतास्वपि

"यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।'

इति ।

 प्राणायामप्रसंगात् तदनन्तरोपकल्पितशोष णदाहनाप्लावानां तत्त्वमुत्तेजयति

सोसो मलसु णाणं
 दाहो एअंस वासुणंहोल।