पृष्ठम्:महार्थमञ्जरी.pdf/९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
महार्थमञ्जरी

मन्तुलेहविशुद्धं
 पुणां कुलबिन्दुतंपणं पणिमो


पूर्णाहन्ताया मुखे
 विश्वविकल्पाङ्कुवराणां विक्षेपम् ।
मन्त्रोल्लेखविशुद्धं
 पुण्यं कुलविन्दुतर्पण भणामः

 कुलं हि नाम वेद्यवर्गोल्लासतया स्वस्वभावतया भगवान अर्घ्यभट्टारक इत्यास्यायते, तत्र तदी या ये बिन्दवः- क्रमाक्रममंशांशतया परिस्फु


 २७ पूर्णाहन्ताया अनुत्तरस्वातन्त्र्यरूपशुद्धविद्याया मुखे मन्त्राणामुलेखै श्चित्रेर्विशेषेण शुद्धमास्वादितं कृतम् अत एव लोकत्रयपावकम् , यदुक्तम्

'न तैर्विना भवेच्छब्दो नार्थो नापि चितेर्गतिः ।

 इति । कुलस्त्र परशक्त्यात्मकमहाकुलस्य यत् परमशिवात्मकं स्वरूप तदेव बिन्दुस्तस्य तर्पणसिति।