पृष्ठम्:महासिद्धान्तः.djvu/123

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

হযম্ভাসিন্ধাৰঃ।। अत्रोपपत्तिः। लङ्कोदये वारादिरितिनियमेन ‘वारप्रवृत्तिः प्राग्देशे क्षपार्धेऽभ्यधिके भवेत्’ इत्यादि सूर्यसिद्धान्तेोक्तेन, ‘अर्कोदयादर्ध्वमधश्च ताभिः? इति भास्करोत्तेन च स्फुटा ॥ 8°-8፻ በ इति महार्यभटीयकृते: स्फुटो बुध सुधाकरजस्तिलकोऽगमतू। स्फुटखगाधिकृतौ परिपूर्णतां सुजनमानसहंससुखाकरः l इति सुधाकरद्विवेदिकृते महार्यभटसिद्धान्ततिलके स्फुट्गातर्नाम तृतीयोऽध्यायः ॥ ३ ॥

  • 乞买塌女*