पृष्ठम्:महासिद्धान्तः.djvu/247

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशप्रश्रोत्तरम। १९.१ इदानी भूल्याप्तादिमानमाह रूयनधा किञ्चिन्न्यूनो भूव्यासोऽयं ततारमा परिधिः॥३९॥ केगीधूसटददधा क्षोणीगोलस्य पृष्ठफलम्। पपनो११०भागः परिधेः समस्थलोऽतः समेव भूर्भाति ॥३६॥ ख्यनघाः = २१०९ । तताराः = ६६.२५ । केगीधूसटदढधाः = १३९७१८४९ । क्षेोणीगोलस्य भूगोलस्य । पपनेोभागो दशाधिकशतभागः ११० ।। Q VX SVX - Y \s

suc duy अत्रोपपतः । मूल्या=** २२ tr R

- t A pia A. =RR O ( - Rr इति आचायसूक्ष्मांवाधना सध्यात. ॥ अत आचार्यण स्फुटतरः प्रकारोप्रे वक्ष्यते तेन प्रकारेण च a vs X Yጻ\መ3 »« भूल्यासः=- 翌。 भूप R 6 o o 6 to o १९१ × भूप १९१ × ६६२५ १९१ × १३२५ 参二 =ெ Є оо to o ዓ ቔ መ · ጎ%ፃ × ጻ ና'ኣ “ኣ• & ፃ'ኣ t ح-- =----===२१०९ " । अतः किञ्चिन्न्यूनः रव्यनधा इत्युपपद्यते । ཨ་། སྤྱgཏ༧༥- ཅ༡༩༠༥ - ༣༣༣༢(༥༠༢-) -- 0- _로 - ངག་འདོ༣༠ རི྾ དེའི་ ፵ ¥ =१३९७९१२६ ༣་ =१३९७१८४९-=१३९७१८४९ स्वल्पान्तरात्।

  • समो यतः स्यात् परिधेः शतांशः ? इत्यादिना भास्करेण शतांश एव सम इत्युक्तम् । आचार्येण ततेोऽपि सूक्ष्भेो दशाधिकशतभाग उत्त इति सर्वमुपपन्नम् ॥ ३९•-३६ ॥