पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१२

पुटपरिशीलयितुं काचित् समस्या अस्ति
पञ्चलक्षणनिदानम् १ ।

ज्ञानं प्रयोजनं, फलञ्चास्य चिकित्सितमित्यवधेयम् ॥ ३॥

निदानं (१) पूर्वरूपाणि रूपाण्युपशयस्तथा।
सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम् ॥ ४॥

रोगस्य पञ्च ज्ञानोपाया भवन्ति, तान् बोधयितमाह --निदानमित्यादि। निदान व्याधिनिश्चयकरणं, निदीयने निश्चायते व्याधिरने निव्युत्पत्तः । निश- ब्दो निश्चयवाचकः । यथाऽऽह वरमचि:-"नि निश्चयनिषेधयोरिति । “क- रणाधिकरणयोश्चतिकरणे ल्युट प्रत्ययः। पूर्वरूपाणि, रूपाणि, तथा उपशयः,सम्प्रातिश्चति, रोगाणाम् आमयाना, विज्ञानं विशिष्टज्ञानं, पञ्च- धा-पञ्चप्रकारंगा, स्मृतं = कथितम् । गृह पिभिरिनि शंपः। ननु निदानादिप- अम व्याधिबोधक वेकानव रोगाणां वोधमम्भवेऽन्येषां ग्रहणं व्यर्थमिति चंद , न, भिन्नप्रयोजनकत्वात् । तथा हि मंकीर्णलक्षणेऽनभिव्यक्तलक्षणे वा व्याधी रोगा- णामुपशयं विना बाधासम्भवस्तस्मात् तदावश्यकमेवाप्यन्येषां प्रयोजनवशादुपा- द्वानमावश्यकमिति । तदुक्तं चरके पतलिना-"गृढलिङ्ग व्याधिमुपशयानुप- शयाभ्यां परीक्षेतेति । मुश्रुतेऽपि----"अभ्यङ्गस्नेहस्वेदाद्यैर्वातरोगो न शाम्यति । विकारस्तत्र विज्ञेयो दुष्टमत्रास्ति शोणितमिति ॥ ४ ॥

निदानमाह- निमित्तहेत्वायतनप्रत्ययोत्थानकारणः ।

निदानमाहुः पर्याय्यैः ........॥५॥

निदानस्य पर्यायानाह-निमित्तेति । निमित्तञ्च, हेतुश्च, आयतना, प्रत्ययश्च, उत्थानच, कारणञ्चेति निमित्तहेत्वायतनप्रत्ययोत्थानकारणानि तैस्तथोक्तैः, पर्यायः, निदानमाहुः, मनीषिण इति शेषः । निदानं हि द्विविधं- सन्निकृष्टविप्रकृष्टभेदात् । सन्निकृष्टो यथा-प्रकुपिता बातादयो दोषा ज्वरादिक- मुत्पादयन्ति । विप्रकृष्टो यथा-हेमन्ते सञ्चितः कफो वसन्ते प्रबुप्यतीति । एतैः शब्दरभिधीयमानत्वं निदानत्वं, लक्षणं तु संतिकर्तव्यताको रोगोत्पादकहेतु- निदानमिति ॥५॥ पूर्वरूपमाह--.. .प्राएं येन लक्ष्यते ।

उत्पित्सुरामयो दोष-विशेषेणानधिष्टितः ।
लिङ्गमव्यक्तमल्पत्वाद्वयाधीनां तद्यथायथम् ॥ ६ ॥

(१) जायते जन्म रोगाणां येन केनापि हेतुना।

प्रकोपश्चापि दोषाणां निदानं तद्विदुर्बुधाः।