पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- स चातुरो मुशति हि प्रसक्त, पाण्डः कृशः शुष्यति तृष्णया च । दूष्योदरं कीर्तितमेतदेव..."॥ १५ ॥ सन्निपातोदरमाह-स्त्रिय इत्यादि। स्त्रीपदं विचारशून्यसाधारणबोध- कम्। असाधुवृत्ताः-दुश्चरित्राः, स्त्रियः, यस्मै पुरुषाय,नखलोमादियुक्तमन्नपानं गरांश्च, गरः कृत्रिमं विर्ष, प्रयच्छन्ति इदति, तस्य पुरुषस्य, दुष्टाम्बु-दूषित- जलं, दूषीविष = वक्ष्यमाणम् , एतयोरन्यतरस्य सेवनाद्वा । यदुक्तं दूषीविष- लक्षणं-जीर्ण विषघ्नौषधिमिहतं वा दावाग्निवातातपशोषितं वा। स्वभावतो वा गुणविप्रहीन विष हि दूषीविषतामुपैति । इति ।। आशु% झटिति, कुपितं रक्तं कुपिता दोषाश्च त्रिलिङ्ग, सुघोरंसुदारुणे, जठरम् = उदररोगं, कुर्युः । एतदेव रक्त दूयं दूषयित्वा यथा भवति तथा दूभ्योदरमिति कथ्यते ॥ १३-१५॥ प्लीहोदरस्य प्लीहोदरं कीर्तयतो निबोध हेतुलक्षणे-विदाहमिष्यन्दिरतस्य जन्तोः प्रदुष्टमत्यर्थमसक् कफश्च । प्लीहाभिवृद्धिं कुरुतः प्रवृद्धौप्लीहोत्थमेतज्जरं वदन्ति॥१६॥ प्लीहोदरमाह-प्लीहेत्यादि । विदायभिष्यन्दिरतस्य-विदाहिपदा. र्थाभिष्यन्दिपदार्थभोजनशीलस्य ॥ १६ ॥ तद्वामपावें परिवृद्धिमेति विशेषतः सीदति चातुरोऽन्न । मन्दज्वराग्निःकफपित्तलिङ्रुपद्रुतःक्षीणवलोऽतिपाण्डः॥१४॥ यकृहाल्युदरं- सध्यान्यपावें यकृति प्रवृद्ध ज्ञेयं यकवाल्युदरं सदेव ॥१८॥ सव्यान्यपावें -सव्यंबाम तदन्यपार्वे दक्षिणपाडें । यकृद्दाल्युदर. माह-यकृदोषालयति-भेदयतीति यकृहाल्युदरम् ॥१८॥ तत्र वातादि-उदावर्तरुजाऽऽनाहैर्मोहतदहनज्वरैः। विवेकः- गौरवाचिकाठिन्यविधात्तत्र मलान् क्रमात् ॥१९॥ दोषसम्बन्धमाह-उदावतेत्यादि । उदाव दिलक्षणचयः क्रमतस्त्रीन् मलान्-वातपित्तकफान् , विधादिति ॥ १९ ॥ बगुदोदरस्य लक्षणं- यस्यान्त्रमन्नरुपलेपिमिर्वा बालाश्ममिवां पिहितं यथावत् । सनीयते तस्य मलः सदोषः शनैः शनैः करवा नाग्याम् ॥२०॥