पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ सुधोपेते माधवनिदाने- प्रेरितः, वहिः, कक्ष-तृणपुजम् ,भासाथ, प्रसहय-हठाद् , दहति तथैवाविनिः- स्तो हि पूयः, मांस सिराः स्नायु च खादति ॥ १२-१३ ॥ इति सुधायां व्रणशोथनिदानम् । श्रामपक्वाऽशाने श्वपचवं- यश्छिनत्त्याममज्ञानायो वा पक्वमुपेक्षते । श्वपचाविव मन्तव्यौ तावनिश्चितकारिणौ ॥१४॥ तज्शाने वै. आम विदयमानं च सम्यक् पक्वं च यो भिषक् । पत्वम्-जानीयात् स भवेद्वधः शेषास्तस्करवृत्तयः ॥ १५ ॥ इति श्रीमाधवकरविरचिते माधवनिदान एकचत्वारिंश प्रणशोथनिदान समाप्तम् ॥ ४१ ॥ अथ द्विचत्वारिंशं शारीरव्रण-निदानम् ॥ ४२ ॥ व्रणभेदः-द्विधा व्रणः स विजेयः शारीरागन्तुभेदतः । दोषराधस्तयोरन्यः शस्त्रादिक्षतसम्भवः ॥१॥ व्रणनिदानमाह-द्विधेत्यादि । शारीरागन्तुभेदतो हि व्रणो द्विधा विशेयः (वृणोतीति व्रणः) तथा च सुश्रुतः-घृणोति यस्माद्ढेऽपि व्रणवस्तु न नश्यति । आदेहधारणाज्जन्तोत्रंणस्तस्मान्निरुच्यते । इति । आय:- शारीरः, अन्यः आगन्तुः ॥१॥ वातजवणः-स्तब्धः कठिनसंस्पर्शो मन्दस्त्रावो महारुजः । तुपते स्फुरति श्यावो व्रणो मारुतसम्भवः ॥२॥ पित्तजः-तृष्णामोहज्वरक्लेददाहदुष्टयवदारणः । वर्ण पित्तकृतं विद्याद्वन्धः नावैध पूतिकैः ॥३॥ कफजः-बहपिच्छो गुरुः स्निग्धः स्तिमितो मन्दवेदनः । पाण्डुवर्णोऽल्पसंक्लेदश्चिरपाकी कफनणः॥४॥ रक्तजवन्द्वजत्रिदोषजाः- रको रकम ती रक्ताद, द्वित्रिजः स्यादन्वयः ॥५॥ मुखसाध्यः त्वमांसनः सुखे देशे तरुणस्यानुपद्रयः । कष्टसाध्य: -धीमतोऽमिनवः काले सुखे साध्यः सुखं प्रणः ॥६॥ साध्यत्वं-गुणैरन्यतमहीनस्ततः कृण्ट्रो प्रणः स्मृतः । सर्वविहीनो विशेयस्स्वसाध्यो भूर्युपद्रवः ॥७॥