पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/१६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भगन्दरनिदामम् ४६ । तत्संख्या-दोषैतिमिर्भवति सा पृथगेकशश्च सम्मूच्छितैरपि च शल्यनिमित्ततोऽन्या ॥३॥ वातपित्तकफ-तत्रानिलात् परुषसूक्ष्ममुखी सशूला जा नाड यः-फेनानुविद्धमधिकं भवति क्षपासु । पित्तात्तृषावरकरी परिदाहयुक्ता पीतं सवत्यधिकमुष्णमहःसु चापि। ज्ञेया कफादहुधनार्जुनपिच्छिलाना स्तब्धा सकण्डुररुजा रजनीप्रवृद्धा॥४॥ त्रिदोषजा- दाहज्वरचसनमूर्छनवक्त्रशोषा- नाडी- यस्यां भवन्त्यभिहितानि च लक्षणानि । तामादिशेत्पवनपित्तकफप्रकोपाद घोरामसुक्षयकरीमिव कालरात्रिम् ॥५॥ शल्यजा-मष्टं कथञ्चिदनुमार्गमुदीरितेषु स्थानेषु शल्यमचिरेण गतिं करोति । सा फेनिलं मथितमुष्णमसृग्विमित्रं सावं करोति सहसा सरुजा च नित्यम् ॥ ६ ॥ असाध्यत्वादि-नाडी त्रिदोषप्रभवा न सिध्ये- उछेषाश्चतस्त्रः खलु यत्नसाध्याः ॥७॥ इति श्रीमाधवकरविरचिते माधवनिदाने पञ्चचत्वारिंशं नाडीवण निदान समासम् ॥ ४५ ॥ त्रिदोषजा नाडीमाह-दाहेत्यादि । यस्या-नाडयां, पवनादिप्रकोपाद , दाहादिवशोषान्ता उपद्रवाः, अभिहितानि-पूर्ववणितानि वातजादिनाडी- कथितानि च लक्षणानि भवन्ति, तां धोरांदारुणाम् , असुक्षयकरी आणक्ष- यकरी, कालरात्रिमिव - यमभगिनीमिव, आदिशत्-विधात् ॥५॥ इति सुधायां नाडीव्रणनिदानम् । अथ षट्चत्वारिंशं भगन्दर-निदानम् ॥ ४६ ॥ सामान्यरूप-गुवल्य वाले क्षेत्रे पार्वतः पिकार्तिकृत् । भिना, भगन्दरो शेयः सपत्राविषो मतः ॥१॥