पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेत्ररोगनिदानम् ५९॥ १९९ अत्र श्वेताः, स्निग्धास्तथा, अणवः-सूक्ष्माः, क्रिमयः, मूर्च्छन्ति-प्रभ- वन्ति, क्रिमिजशिरोरोगतुल्यमस्य लक्षणं जायत इति ॥ २७ ॥ वृद्धपीनसा-बाधिर्यमान्ध्यमघत्वं घोरांश्च नयनामयान्। नामुपद्रवाः शोथाग्निसादकासांश्च बृद्धाः कुर्वन्ति पीनसाः ॥ २८ ॥ नासाऽर्बु- अर्बुद सप्तधा शोधाश्चत्वारोऽर्शश्चतुर्विधम् । दादधः-चतुर्विधं रक्तपित्तमुक्तं घ्राणेऽपि तद्विदुः ॥२९॥ इति श्रीमाधवकरविरचिते-माधवनिदानेऽष्टपञ्चाशत्तम नासारोग-निदानं समासम् ॥ ५८॥ नासिकायामपरेषामपि रोगाणां सम्भवस्तानाह-अर्बुदमित्यादि । अर्बुदा- दिक रक्तपित्तान्त सर्व घाणेऽपि नासायामपि, विदुः जानन्ति, विद्वांसः ।।२९।। इति सुधायां नासारोगनिदानम् । - भौकोनषष्टितम नेत्ररोग-निदानम् ॥ ५॥ नेत्ररोगकार उष्णाभितप्तस्य जले प्रवेशाद् दूरेक्षणात् स्वाविपर्ययाच । णानि-स्वेदादजोधूमनिषेवणाच छदेंविधाताद्वमनातियोगात् ॥॥ द्वात्तथाऽन्नाग्निशि सेविताच विणमूत्रवातक्रमनिग्रहाच । प्रसक्तसरोदनकोपशोकाच्छिरोऽभिघातादतिमद्यपानात् ॥२॥ तथा ऋतूनां च विपर्ययेण क्लेशाभिघातादतिमैथुनाच बाष्पग्रहात् सूक्ष्मनिरीक्षणाच नेत्रे विकाराअनयन्ति दोषाः ॥३॥ नयनरोगाणां निदानन्याह-उष्णाभितप्तस्येति । उष्णाभितप्तस्य= उष्णेन धर्मादिना, अभितप्तस्य-सन्तप्तगात्रस्य, जले प्रवेशात् - नीरावगाह. नात् , दूरेक्षणात्म्दूरावलोकनात् , स्वप्नविपर्ययात्-रात्रौ जागरणाद् दिवा. स्वापार , स्वेदादजोधमनिषेवणाच्च छदेंविधातात्वान्तिवेगधारणात्, बम- नातियोगात वमनाधिकयात , विण्मूत्रवातक्रमनिग्रहात्-विष्मूत्रादीनां क्रमेण शनैः शनैवेगनिग्रहात् । प्रसक्तसंरोदनकोपका-सततकालरोदना. दिकारणात् , शिरोऽभिघातात्-मस्तकाघातात् , मतिमद्यपानात्मयाति- सेवनात् । ऋतूनां च विपर्ययेण=अन्य चर्याया अन्यर्तुसम्पादनात् , वाष्प- ग्रहात नेत्रजलविधारणात् , सूक्ष्मनिरीक्षणात्-स्वल्पवस्ववलोकनात् , दोषा:- वातादयः, नेत्रे - नयने, विकारान् पट सप्ततिसंख्यकान् , रोगान्