पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नेत्ररोगनिदानम् ५९। १०७ रक्तार्माधि- पनाभं मृदु रक्तार्म यन्मांसं चीयते सिते। मांसार्म च -पृथु मृद्वधिमांसार्म बहलं च सकृन्निभम् ॥ ६८ ॥ स्नायवर्म-स्थिरं प्रस्तारि मांसाढ्यं शुष्क साधर्म पञ्चमम् ॥ ६९ ॥ शुक्तिका-स्थावाः स्युः पिशितनिभाश्च बिन्दवो ये ऽर्जुनंच-शुक्त्याभाः सिनियताः स शुक्तिसंज्ञः । एको यः शशरुधिरोपमश्च बिन्दुः- शुक्लस्थो भवति तमर्जुनं वदन्ति ॥ ७० ॥ पिष्टक-श्लेष्ममारुतकोपेन शुक्ले पिष्टं समुन्नतम् । पिष्टवत् पिष्टकं विद्धि मलाक्तादर्शसंनिभम् ॥ १ ॥ सिराजाल: सिराजपिडकाच- जालाभः कठिनसिरो महान् सरक्त:- सन्तानः स्मृत इह जालसंज्ञितस्तु । शुक्लस्थाः सितपिडकाः सिरावृता या- स्ता धूयादसितसमीपजा: सिराजाः ॥ ७२ ॥ वलासः-कांस्याभोऽमृदुरथ वारिविन्दुकल्पो- विज्ञेयो नयनसिते वलाससंशः ॥ ७३ ॥ अथ सन्धिगतनेत्ररोगाः। तत्र पूयालसोपनाहयोर्लक्षणम्- पक्कः शोथः सन्धिजो यः सतोदः स्रवेत् पूर्य पूति पूयालसाख्यः । ग्रन्थिनाल्पो दृष्टिसन्धावपाकी कण्डप्रायो नीरुजस्तूपनाहः ॥७॥ अश्रस्रावो नेत्रनाडी वा- गत्वा सन्धीनश्रुमार्गेण दोषाः कुर्युः नावाल्लक्षणैः स्नैरुपेतान् । तं हि नावं नेत्रनाडीति जैके तस्या लिङ्ग कीर्तयिष्ये चतुर्धा ॥७॥ तत्र पूथकफरक्तपित्तनाव:- पाकासन्धौ संस्रवेधस्तु पूर्य पूयानावोऽसौ गदः सर्वजस्तु । श्वेत सान्द्र पिच्छिल यः सवेत्तु श्लेष्मस्त्रावोऽसौ विकारो मतस्तु । रक्तस्रावः शोणितोस्थो विकारः स्त्रवेद् दुष्टं तत्र रक्त प्रभूतम् । हरिद्राभं पीतमुष्णं जलाभ पित्तात्नाकः संनषेत् सन्धिमध्यात् ॥७॥ पर्वणी चालजी- ताम्रा तन्वी दाहशूलोपपन्ना रक्ताज्या पर्वणी वृत्तशोथा।