पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ सुधोपेते माधवनिदाने- पूतनामह-मतीसारो ज्वरस्तृष्णा तिर्यकप्रेक्षणरोदनम् । रूपम्-नष्टनिद्रस्तथोद्विग्नो प्रस्तः पूतनया शिशुः ॥२६॥ अन्धपूतना छर्दिः कासो ज्वरस्तृष्णा वसागग्धोऽतिरोदनम् । रूपं-स्तन्यद्वेषोऽतिसार अन्धपूतनया भवेत् ॥ २६ ॥ शीतपूतना-वेपते कासते क्षीणो नेत्ररोगी विगन्धिता। रूपं-छर्यतीसारयुक्तश्च शीतपूतनया शिशुः ॥२७॥ मुखमण्डि-प्रसवर्णवदनः सिराभिरभिसंवृतः । कारूप-मूत्रगन्धी च बह्वाशी मुखमण्डिकथा भवेत् ॥ २८ ॥ नैगमेयरूपं-छर्दिस्प(स्य) न्दनकण्ठास्यशोषमूळविगन्धिता । अवं पश्येहशेहन्तान नैगमेयग्रह करेत् ॥ २९ ॥ ग्रहजुष्टस्य बालस्यासाध्यलक्षणम्- प्रस्तब्धाक्षः स्तनद्वेषी मुखते चानिर्श मुहुः । तं वालमचिराद्धन्ति ग्रहः सम्पूर्णलक्षणः ॥३०॥ इति श्रीमाधवकरविरचिते-माधवनिदानेऽष्टषष्टितम बालरोग-निदानं समासम् ॥ ६८॥ अथैकोनसप्ततितमं विषनिदानम् ॥६६॥ विविध विष-स्थावर जङ्गमं जैव विविध विषमुच्यते । मूलाधात्मकमाचं स्यात् परं सादिसंभवम् ॥१॥ स्थावरमित्यादि। विमिति विषादजननाद् देवानामन्वर्थसंज्ञा । तद्धि दि. विधमुच्यते-स्थावरजङ्गमभेदात् । आस्थावर मूलाधात्मक दशविध-'मूलं 'पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च । निर्यासो धातवश्व कन्दन दशमः स्मृतः॥ इति सुश्रुतवचनात् । परं-द्वितीयं, जङ्गमं सदिसम्भवं पोड. शविध-दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलालाऽऽसंवमुखसंदेशप- दितगुदास्थिपित्तशूकशवभेदात् । प्रभेदास्तु विस्तरशः सुश्रुतस्य कल्पस्था देऽवगन्तव्याः॥१॥ स्थावरविष स्थावरं च ज्वरं हिकां दन्तहर्ष गलग्रहम् । लक्षणं-फेनच्छरुचिचास मूझे चकुरुते भृशम् ॥ २॥ स्थावरविषस्य सामान्यलिङ्गमाह-स्थावरमित्यादि ॥२॥ जजनविष-निद्रा तन्द्रा लम दाहमपार्क लोमहर्षणम् । लक्षणं-शोथं जैवातिसारं च जङ्गमं कुरुते विषम् ॥३॥ 1