पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सुधोपेते माधवनिदाने- व्याघ्रादिहिंस्रजन्तूनां विषलक्षणानि- वगाल तरवर्थ व्याघ्रादीनां यदानिलः । श्लेष्म प्रदुष्टो मुष्णाति संज्ञा संज्ञा वहा श्रितः ॥ १७ ॥ तदा प्रसस्तलाल हनुस्कन्धोऽतिलालवान् । अव्यक्त अधिरान्धश्च सोऽन्योन्यमभिधावति ॥१८॥ विषाधिकारसामान्यात् श्वशृगालादिविषलक्षणमप्याह-श्वेत्यादि । चा= कुक्कुरः। तरक्षुः-मृगादनः, । लाल:पुच्छः। श्वादिदष्टस्यारिष्टमाह- येनेत्यादि । येन- श्वादिना, दष्टो भवेत् ॥ ५७-५८ ॥ प्रमूढोऽन्यतमस्त्वेषां खादन्वि परिधावति । तेनोन्मत्तेन दष्टस्य दष्ट्रिणो सविषेण तु ॥ १९ ॥ सुसता जायते देशे कृष्णं चाति नवत्य सक् । दिग्ध विद्धस्य लिन प्रायः शोपलक्षितः ॥ ६०॥ श्वादिदष्टस्य रिष्टलक्षणानि- येन चापि भवेष्टस्तस्य चेष्टा रुवं नरः। बहुशः प्रतिकुर्वाणः क्रियाहीनो विपश्यति ॥ ६१ ॥ तस्य चेष्टां-क्रियां, रुतं शब्द, वा प्रतिकुर्वाणः क्रियाहीनः अकर्मण्यः, विनश्यति म्रियते ॥ ६१ ॥ दैष्ट्रिणा येन दष्टश्च तद्रूपयस्तु पश्यति॥ अप्सु चादर्श-विम्बेवातस्य तद्रिष्टमादिशेत् ॥ ६ ॥ अस्यत्यकस्मायोऽभीक्ष्णं दृष्ट्वा स्पृष्ट्वाऽपि वा जलम् । जलनासं तु तं विद्याद्रिष्टं तदपि कीर्तितम् ॥ ३ ॥ अपरमप्यरिष्टमाह-दष्ट्रिणेत्यादि । येन दैष्टिणा दष्टस्तद्रूपं यो वा पश्यति सोऽपि नश्यत्येव। अकस्मादू-जलत्रासहेतुं विना, जलं दृष्टवा स्पृष्टवा वा यस्त्रस्यति अपिना श्रुत्वा वा । तं जत्रासरोग विचात् । तदपि रिष्टमेव६२-६शा अवष्टो वा जलबासीन कथंचन सिस्थति। प्रसुसो पोस्पितो वाऽपि स्वस्थमस्तो न सिरति ॥६॥