पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २४५ ७ एणीदाहस्य लक्षणम्- परिधावतीव गात्रे रुक्पात्रे भुजगपतगहरिणगणः । वेपथुमतः सदाहस्यगणीदाहज्वरासस्य ॥ ७२ ॥ ८ हारिद्रस्य लक्षणम्- यस्यातिपीतम-नयने सुतरां मलस्ततोऽप्यधिकम् । दाहोऽतिशीतता बहि-रस्य स हारिद्रको ज्ञेयः ॥ ३ ॥ ९ अजघोषस्य लक्षणम्- छगलकसमानगन्धः स्कन्धरुजावान्निरुद्धगलरन्ध्रः । अजघोषसन्निपाता-दाताम्राक्षः पुमान् भवति ॥ ७४॥ १० भूतहासस्य लक्षणम्- शब्दादीनधिगच्छति न स्वान विषयान् यदिन्द्रिययामैः । हसति प्रलपति पुरुषं स ज्ञेयो भूतहासातः ॥ ७ ॥ ११ यन्त्रापीडस्य लक्षणम्- येन मुहुवरवेगान् यन्त्रेणेवावपीडयेते गात्रम् । रक्त पिस धमेदू यन्त्रापीडः स विज्ञेयः ॥ ७६ ॥ १२ संन्यासस्य लक्षणम्-- अतिसरति वमति कूजति गात्राण्यभितश्चिरं नः क्षिपति । संन्याससनिपाते प्रलपत्युप्राक्षिमण्डलो भवति ॥ ७ ॥ १३ संशोषिणो लक्षणम्- मेचकवपुरतिमेचक-लोचनयुगलो मलोत्सर्गात् । संशोषिणि सितपिटका-मण्डलयुक्तो ज्वरे नरो भवति ॥७॥ सन्निपातज्वरस्य मयकरता- नारायण एवं भिषग-भेषजमेतेषु जाझवीनीरम् । मैषज्यहेतुरेको नित्यं मृत्युअयोध्येयः ॥७९॥ सन्निपातज्वरस्य साध्यासाध्यखम्-- सनिपातज्वरान् कष्टा-नसाध्यानपरे जगुः । दोषे प्रवे नष्टेडौ सर्वसंपूर्णलक्षणा। सन्निपातन्वरोऽसाध्या साध्यस्त्वतोऽन्यथा ॥ ८॥ - १७ मा०