पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । २१५ - यदा ग्रन्थिमध्ये कदाचिन कीटाणवस्ते विनाशं गता वा भवेयुः। तदा कीटक्क्तत्वमेव ध्रवं स्या-दवस्थेयमूह्या भृशं दारुणाऽपि ॥७॥ न शूनाः स्युरन क्वचिद् ग्रन्थयोऽङ्ग-विशेषस्थिताः किन्तु सर्वाङ्गजाता। मनागुच्छ्वसेयुः समस्ताः स्वतस्ता-इयं कीटरक्तस्य सम्प्राप्तिरुता ॥८॥ कीटाणवः फुफ्फुसदाहका ये श्लेष्मादिभिस्ते बहिरागतास्तु । चासायनेनान्यनरस्य चान्त-र्गत्वा भवेयुननु फुफ्फुपप्लुषः ॥९॥ इत्थं त्वियं फुफ्फुसदाहकस्य-ज्वरस्य च ग्रन्थिकनामकस्य । सम्प्राप्तिरुक्ता भिषगुत्तमैर्या-सा कष्टदायिन्यमिता सदोया ॥१०॥ ग्रन्थिकज्वरस्य पूर्वरूपम्- व्यथा शीर्णि शैथिल्यमनेषु सादो-मनोदैन्यमुत्कड़ेशभक्तारुची च । ज्वरोक्तं च सामान्यतः पूर्वरूपं भवेद ग्रन्थिकाख्ये ज्वरेऽदोऽग्ररूपम्॥११॥ ग्रन्थिकज्वरस्य रूपम्- तीबज्वरो भवति पूर्वमिह कचिद्वा-मन्दः शिरोरुगरती बमनं भ्रमश्च । उत्कलेशगात्रशिथिलत्वतृषाप्रलापा-उन्मादमोहधमनीद्रुतगामिताश्च १२ मूर्छा तथा सततदुर्बलताऽथनिद्रा-नाशो नृणानियतमित्यपिलक्ष्मजातम्। कक्षाऽऽदिकावयवमध्यलसालसीका-प्रन्थिवजस्य परितापनमप्यवश्यम् १३ ततस्तृतीयेऽहनि वा चतुर्थ-प्रन्थिस्तु दष्टाङ्गसमीपजाता। सुतीववेगेन विबर्द्धतेऽद्धा-स्पर्श न चेषत् सहते तु तत्र ॥ १४ ॥ तस्यां तु पाकोऽपि च पूयपूर्णता-चिरात् प्रजायेत सदैव रोगिषु । अक्ष्णोस्तथा स्याच्छ्रवसोः प्रसुति-श्वेष्टां न कांचिद्विदधीत रोगो ॥१५॥ अभिन्यासजातानि लिङ्गानि चान्या-न्यपीक्ष्यन्त एवानिशं रोगिवगें। भृशं कर्कशा दग्धतुल्या रसज्ञा-भवेत्स्वस्तभावं भजन्ती च नाडी ॥१६॥ द्विौस्तथा पञ्चभिरेव षभिर्घः कचिद्वा दशभिः कदाचित् । सद्यः किलासून विजहाति रोगी-चिराञ्च सिदयत्यपि तत्र कश्चित् ॥१४॥ भवेदाहुजयन्थिजातो हि शोथ-स्तथा चात्र पाकः शुभोऽवश्यमेव । इदं प्रन्थिकाख्यज्वरस्यायभेद-स्वरूपं यथावदू भिषरिमः प्रदिष्टम् ॥१८॥ ग्रन्थिकज्वरस्य द्वितीयभेदस्य कीटरक्तस्य स्वरूपम्- बहुप्रन्धयः कीटरक्ताख्यभेदे-ज्वरे प्रन्थिके नापि बर्बुन्त एव । भवेत्तन्त्र रकस्य दुष्टिस्तथा च-ज्वरस्यानिशं तीव्रता वै विशेषात् ॥१९॥