पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० माधवनिदाने- तस्य रूपम्- गदे ज्वरः स्यात् सहसेह साधा-रणः स शीतेन विवद्धतेऽखा। अथानमर्दोऽपि च कण्ठदाहो-हदि व्यथा स्बेदकृतं बहुत्वम् ॥१६॥ ग्रीवास्तम्भोऽयो गलग्रन्थिमध्ये-शूनत्वं स्यादरूपमूत्रत्वमेव । गुल्फे किंवा जानुदेशे कफोण्या-नृणां प्रायेणैव बन्धे मणेर्वा ॥१६॥ रक्त शोथो रौद्रलिङ्गाभ्युपेतः-स्पर्श सोढ चाक्षमोऽप्यन्त्र रोगी। देहे पीडा दुःसहा सन्धयोऽन्ये पर्यायेणानाभिभूयन्त एवं ॥१॥ पूर्वप्रोक्तलक्षणैः सार्धमस्मिन्-गोगे वृद्धिर्जायते च ज्वरस्य । आषट्समाहं गदस्यास्य काल: :-प्रोक्तो वैः संप्रशाम्येत्तदन्ते ॥१८॥ तस्य साध्यासाध्यवं- यत्र त्रिदोषभवलक्षणमध्यगाना-केषां धन कचन दर्शनमस्तु रोगे। किंवा हृदामयसमुभव एव तन्त्र-प्राणान्तकः स तु भवेदनुपक्रमाश्च ॥१९॥ कर्थ चिज्ज्वरमुक्तावपि हृद्रोगित्वम्- कीटाणुसंभव विषस्य तथा चिकित्सा-नैपुण्यतोयदि हि संधिकरोगयुक्तः। जीवेत्परं ननु चतुर्दशवासरेभ्यः-किंवैकविंशतिदिनेभ्य हह स्वपुण्णैः३० तत्रापिरोगमुक्तः सन्-दामययुतः पुमान् । भवेदेवेति विज्ञेय-वैद्यवर्गरशान्तिमान् ॥२१॥ हृद्रोगस्य परिणाम:- सबै दामयसमागतदुःखजात-प्रायोऽनुभूयत इह प्रसभं मनुष्योः । शोथश्रमञ्चसमकादिभिरचमानै हत्यज्यन्तआशुकिलौरसवो विशेषाता भत्र वैशिष्टयम्- प्रायो ज्वरे भवति संधिकनामकेऽस्मिन्- यूनां तु संधिषु विषिष्य विकारवृन्दम् । सवन्नृणां हि हदिवाल्यवयास्थिताना- वैशिष्ट्यमित्यपि विबोध्यमुदारवैौ ॥ २३ ॥ सन्धिकज्वरस्योपद्वा:- शोथाःसाध्ययफुप्फुसशीर्षकण्ट-मध्यस्थिताअथ च तीव्रतरो ज्वरोऽपि। नूनं निदानविधिविज्ञवरः सुबैच: स्याता उपद्रवतयेति गदा इहैव ॥२४॥