पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नव्यरोगनिदानपरिशिष्टम् । विलोक्यते संत्रमतोऽक्षिपाको भृशोष्णवासस्पच लोकमध्ये ॥३॥ संप्राप्तिमाह- रोगाक्रान्तवराङ्गमैथुनवशात कीटाणवोऽस्यामय- स्यालास्ते जननेन्द्रियेऽपि च तदन्तःस्था कलां ग्लौष्मिकीम् । निर्दग्धों विदधत्यथास्पदमरं दग्धं भवेत्पूषयुक् तत्पश्चाच्च शनैः शनैरविरतं संबईमानो गदः ॥ ४॥ मूत्रस्थानमनुप्रयाति च तदा मूत्रस्य मार्ग क्रमा- न्नृग्रन्थि च तथाऽण्डकोशयुगमाक्राम्यन् भृशं दारुणः । एवं तत्र भवेत कदाचिदपि नै शाथोऽथ पूयादिर्क- किं चाप्यस्य गदस्य शोणितमिताः कीटाणवो जातु चित् ॥५॥ कुर्वन्तीह हि सन्धिशोथमपि-सौप टीसीमियां कुत्रचित् कृत्वा रोगिजनस्य मारणकृतो नूनं भवन्ति द्रुतम् । कि चाप्यस्य गदस्य पाकसमयो द्योत्तमौषितो. ज्ञातव्यो वसुवासरावधिरहोयुग्मादपि प्रायशः ॥ ६ ॥ भृशोष्णवातस्य लक्षणम्- प्रदाहो रुजा मूत्रमार्गेऽपि पूया गमः शिश्नमुण्डे च शोथः किल स्यात्। करिश्रोणिदेशोत्थिता चापि पीडा ज्वरस्यागमो मूत्रमार्गस्थितायाम् ॥ कलायर्या च शोथो ध्रुवं इलेष्मलाया-मयो मूत्रकृच्छ्रश्च रक्तस्य मेहः तथा मूत्ररोधो गदस्याप्रगस्वं-ततः पौरुषपन्धिमध्येऽपि शोथः ॥ ८॥ तथैवाशये रेतसो प्रन्थिमागे-यदोपदौरेभिरासेवितः स्यात् । जनः काऽव्यवस्था तदा तस्य दुःख-प्रदाऽऽविर्भवेशोभवेदोगशान्ति॥ अयो सा कदाचित्कथं चिद यदि स्यात् तदासौत्रिकैस्तन्तुमिमंत्रमार्गः । प्रजायेत संकीर्ण माश्वेव तस्मात् प्रदाहादिभिर्दुःखितश्चापि रोगी ॥१०॥ ततो जीवनं नारकौपम्यमेव स्वकीयं स जानाति तदुःखतप्तः । मतः सच एषामयस्यास्य गैथैः सदाऽऽरम्भकाले चिकित्सा विधेया बिम्बप्रणाल्या परिविस्तृतासुकलासु योषित्सु हि योनिमागें। गर्भाशये जायत एष रोगो भिषग्वराणामिह निर्णयोऽयम् ॥१६॥ उपद्रवा:- कन्धिष्वाशये रेतसोऽयो-पोयोध्या पौषप्रन्थिमध्ये । U1