पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नम्परोगनिदानसरिमिष्टम् । २९३ कृत्स्नं चि सावधानेन नूनगोगामाभीन्सुनाऽऽकर्णनीयम् ॥ १४॥ तत्र मानसक्लै न्यलक्षणम्- यद् द्वेषपाचप्रमदाप्रसङ्गात् पुंसां प्रजायेत नपुंसकत्वम् । तन्मानसं नाम सदा सुन-राम्नातमदाऽऽकलनीयमत्र ॥ १५ ॥ पित्तजक्लैब्यलक्षणम्- येऽलं कटष्णमथवा लवर्ण सदैव- द्रव्यं नरोऽपरिमितं खलु भक्षयन्ति । शुक्रक्षयो भवति पित्तत एव तेषा- क्व्यं ततो निगदित ननु पित्तज स्यात् ॥ १६ ॥ शुक्रक्षयजक्लैब्यलक्षणम्- नो सेवित्वा वाजीकरण-नित्यं विदधति रमणीरमणम् । शुक्रक्षयज क्लोन्यं तेषां-मति नराणामत्र समेषाम् ॥ १७ ॥ मेढरोगजक्लैष्यलक्षणम्- अतिशयकालव्यापिगदेन मेटमध्यसम्प्राप्तमवेन । क्लोव्यं जायत इव नै यस्प-मेट्ररोगजं ज्ञेयं तस्य ॥१८॥ उपधातजक्लैग्यलक्षणम्- या सिरा भवति वीर्यवाहिनी-लिङ्गनिम्नतलनित्यगेहिनी । छिन्नयाऽस्ति मनुजोऽन्वितस्तया-सुपचासजनपुंसकाख्यया ॥१९॥ शुक्रस्तम्भजक्लैब्यलक्षणम्- देहे यस्य ज्यादतुल्य बलं गै-तल्य प्रायो ब्रह्मचर्यप्रसङ्गात्। प्रासक्षोभस्यापि चित्तस्य रोगार-क्सौम्य शुक्रस्तम्भहेवल्यमुक्तम् । सहजक्लेव्यलक्षणम्- आजन्म ल्यादू यत्तु नरस्य- -पौयं दुर्विधिवशतो यस्य । सहज नाम च तनिर्वि-वैधवरैरिह तस्व विशिष्टम् ॥१२॥ साध्यासाध्यस्वम्- स्तोम्यमसाध्य निगदित-सहजाख्यं यशैव । शासब मिषजोपा-तजमपि धात्र तगैव ॥१३॥ इति माधवनिदानपरिशिष्ट क्लैब्यनिदान समाप्तम् ।