पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माधवनिदाने- ख्यातो पीसोदिता च क्रियाऽत्र ॥३॥ शुटोत पाहोर्यदि जहन्योर्वा-प्रमादतो यस्य नरस्य जातु । तदा तु संकोचमसौ करोति खात्वमदा क्रमतोऽपि तस्य ॥४॥ वातादिभेदेन तस्य लक्षणमाह- यावो क्षो वायुना चातिपीडा-युको नूनं तन्तुकः स प्रदिष्टः । पिरोनाथो नीलिमोपेतपीतो-ऽवश्यं दाहेनान्वितो दृश्यतेऽपि ॥५॥ स्थूल श्वेतः इलेष्मणा स्यादरीयान् रोगो नाम्ना स्नायुको दुष्टरोगः । एवं रकेनातिवाहान्वितः स-कान्त्या रको द्वन्द्वतो द्वन्द्वलिङ्गः ॥६॥ सत्याहोषाणां त्रयेण त्रिलिङ्ग-श्चेत्थं रोगः स्नायुसंज्ञोऽष्टधातु । पैः प्रोक्त प्राणहारी विशेषा-स्नानोपस्यन्वितोऽयं प्रमादात्॥७॥ इति माधवनिदानपरिशिष्टे स्नायुकरोगनिदानं समाप्तम् । मथ योषाऽपस्मारनिदानम् । तत्रादौ योषाऽपस्मारविषये मिषजां विचार:- संबन्धो मानसक्षेत्र-स्य साक्षाद यत्र नायति । गतिसंवेदनाक्षेत्र द्वयेन-हि कथं चन ॥१॥ भवेयुर्यत्र चिहानि-विचित्राण्यमितान्यपि। पंगदं मनसा ध्याये-दाक्रान्ता तेन सा भवेत् ॥३॥ किन्तु वास्तविकी कस्य-चिद्रदयात्र नास्थितिः । हिशोऽसौ गदो योषा-पस्मार हति कथ्यते ॥३॥ कैमिद्विषरिमा क्रियते-गणनाऽस्यापतन्त्रके। योषासु बहुधोत्पस्या-योषाऽपस्मार उच्यते ॥४॥ किन्तु ये प्रमदातुल्याः कोमला प्रकृति श्रिताः । असहिष्णवस्तेष्वपि-प्रेक्ष्यतेऽयं गः कचित् ॥५॥ योषाऽपस्मारकारणम्- रकमयावा बहुमोऽप्यजीर्णा-दुगतः कोविवन्धतोवा। शोकाच माम्मनसो जरायो-विकारतोऽयो रजसो बिनाशा॥॥ कुटुम्बिना निष्ठुरभावतो वा-पौर्वक्ष्यतोऽपि प्रकृतेः कवाचित । पत्युखविःस्नेहतया ताबा-वैषम्योकादयवा विशेषा.॥ योषित्सु रोगो यत एष मन:-प्रजम्यने मामसदहनापनः ।