पृष्ठम्:माधवनिदानम् (सुधालहरीव्याखासहितम्).djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यरोगनिदानपरिशिष्टम् । रकन वातेन तगैव पित-गजेष्मणा चापि समस्तदोषैः । एवं भवेत् पचविधाऽथ तिखो भूतेन देवेन तथाऽभिचारादू ॥३॥ तथा प्रकारान्तरतोऽपि पाण्या चतुविधा संकथिता पुनवच । तत्रादिमा गै गदिता तु गर्भ-नाविण्ययाऽज्या सूतपुत्रिका ॥३॥ कन्याप्रसः स्याञ्च मता तृतीया सत्प्रसूर्या नियतं चतुयी। एजैव लोके किल काकबनाया निगवते मैचजगैरवायम् ॥ ४ ॥ पणैव बन्ध्या भवतीहमारी वर्गव पन्ध्योऽपि पुमान् प्रकीर्तितः तकमध्यस्थितदोषजातः सर्वे सुधीभिः स्वधिनैव बोध्यम् ॥६॥ इति माधवनिदानपरिशिष्टे बन्ध्यारोगनिदान समाप्तम् ।। अथ सोमरोगनिदानम् । मतिप्रसङ्गारप्रमदाजनाना-मवित्रमादप्यतिसारयोगतः । गरप्रयोगादतिशोकतोवा-क्षुभ्येत्वोत्कृत्स्नतनुस्थवारि ॥१॥ स्थानच्युतं तत्प्रतिपाति मत्र-मार्ग सियास्तम हिगम्बाहीमम् । शीत सित सहित प्रसन्न-मलेम रिकं पाशः सोत्तत् ॥५॥ सतोम शक्रोति तदीयवेग सुतुर्बला धारयितुं स्वयं सा। कचित्र प्राप्नोति सु तयाऽ मुखं विशुष्पत्यपि तालु तस्याः ॥३॥ स्वारोदय बातिमा प्रलापा-नौथिल्य स्यान्मस्तकल्याय मूछ । नृम्भा नून मक्यभोज्यानपेगे-स्तृप्ति प्रायो म कचिद्धिन्दवी en सोमरोगनिरुक्ति:- शारीरसंधारणत: सियास्तदू भिषरिभरकालु सोमसंशितम् । ततस्तु सोमस्य परिक्षयाविह स्मृतेऽतिकटप्रदसोमरोगः ॥६॥ इति माधवनिदानपरिशिष्टे सोमरोगनिदानं समाप्तम् । मथ शैशवसंन्यासनिदानम् । संदूषितस्य जगनीपपसोऽतिपानाद-वातातपातिरहिते सतत बीते। दुर्गातदूषिततमे गहनान्धकारे-ोहे शिशोरतिनिवासत एव बोके ॥१॥ दन्तोद्गमामयह क्रिमियरकोप-याध्योगटपदामिकासरोगे। किवाऽज्यटनदे विपुणमिकाते-मिण्याऽशमाचरणसो दोपजा। पीब्येत कबिदवनोकचनाकाचे-सन्यासरोग दिवो मोषवादित प्रायेण बालकननस्य निपीडकस्तोपो भोदू भवानिमिचविधा विकास